SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ २४४ ७ धम्मकहाणुओगे चउत्थो खंधो तं सेयं खलु ममं इयाणि कल्लं - जाव-चलन्ते सुबहु लोहकडाहकडुच्छ्यं तम्बियं तावसभण्डं घडावेत्ता विउलं असणं पाणं खाइम साइमं.... मिलनाइ० आमलेसा तं मिलना-नियन विश्लेगं असण-जाब-संमाणेता तस्सेव मिल जाव मे बेमेता तं मिनाई जाय पुष्ठिता सुबह लोहकडाकण्यं सम्बियं तावस भण्डगं गहाय जे इने गंगाकूला बाणपत्था तावा भवन्ति, तं जहा - होत्तिया पोत्तिया कोत्तिया जन्नई सड्ढई थालई हुम्बउट्ठा दन्तुक्ख लिया उम्मज्जगा संमज्जगा निमज्जगा संपक्खालगा दविणकुला उत्तरकुला संखधमा कुलधमा मिला हरिथतायसा उडंडा दिसापोक्विणो वक्कवासिणो बिलवासियों जलवासिणो मूलिया अम्मणि वायुभविणो सेवामणि मूलाहारा कन्दाहारा तयाहारा पलाहारा पुष्काहारा फलाहारा बीबाहारा परिसडियकन्दमूलतयपलपुष्पफलाहारा जनाभिसेयकटिनगापभूवा आयावगाहि पंचयितावेहि इङ्गालसोल्लियं रुन्दुसोल्लियं पिव aari करेमाणा विहरन्ति । तत्थ णं जे ते दिसापोक्खिया तावसा तेसि अन्तिए दिसापोक्खियत्ताए पव्वइत्तए, पव्वइए वि य णं समाणे इमं एयारूवं अभिगाहं अभिगिन्हिस्लामि" कप्पड़ मे जावज्जीवाए छट्ठेणं अणिवत्तेणं दिसाचक्कवालेणं तवोकम्मे उड़ बाहाओ परिज्झिय परिशिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए" त्ति कट्टु एवं संपेहेइ संपेहित्ता कल्लं- जाव - जलन्ते सुबहु लोह-जाव- दिसापोक्खियतावसत्ताए पव्वइए । पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं- जाव अभिगिन्हित्ता पढमं छटुक्खमणं उवसंपज्जित्ताणं विहरइ । दिसापक्खियतावसचरिया तए णं सोमिले माहणे रिसी पदमछक्यमणपारसि आयावणभूमीओ पच्चीरहद्द पच्चोरुहिता वागलवत्वनियत्वे जेणेव सए उडाए, तेणेव उपागच्छद् उवागन्छिता किडिणसंकाइयं गेण्इ, गिव्हिला पुररिथमं दिसि पुपखेड, "पुरमाए दिसाए सोमे महाराणा पत्याने पत्थियं अभिरक्खउ, सोमिलं माहणरिसि अभिरक्खउ । जाणि य तत्थ कन्दाणि य मूलाणि य तयाणि य पत्ताणि य कानि फलानि व बोयाणि य हरियाणि व ताणि अणुजा" ति कट्टु पुरत्थि दिसि पसरड़, पसरिता जाणि च तत्थ कन्दाणि य-जाब-हरियाणि यताई गेव्ह महिला फिडियसंकाय भरे भरिता मे य कुसे य पत्तामोदं च समिहाओ कद्राणि गेह, गहिता जेगेव सए उडए, तेगेव उचावच्छ उबागडिता किटिनसकाइयां उवेद ठविता येई वेद वा उवले संमज्जणं करेइ, करित्ता दब्भकलसहत्थगए जेणेव गंगा महाणई, तेणेव उवागच्छइ, उवागच्छित्ता गंगं महाणई ओगाहइ, ओगाहिता जलमणं करे, करिता जलकिद्धं करे करिता जलामिसे करे, करिता आयन्ते चोक्खे परमतुहम्ए देवपि ककर दमकलसहावगए गंगाओ महागाईओ पथ्युसर, पच्दुसरिता जगेव स उ तेथेच उबागच्छद उपागच्छता ब य कुसे य वालुयाए य वेई रएइ, रइत्ता सरयं करेइ, करिता अरणि करेइ, करिता सरएणं अणि महेइ, महिला अरिंग पाडे, पाडिता रंग संधुष, संधुषिता समिहाद्वाणि पक्व, पश्खिवित्ता अग्ग उज्जाले उज्जलिता अग्गिस्स दाहिने पाये सत्तंगाई समावहे । तं जहा -- सकथं यक्कलं ठाणं सेज्जभण्डं कमण्डलुं दंडदा सहयाणं अह लाई समावहे || १ || महणा व धन तन्दुहि व ग ण तओ पच्छा अप्पणा आहारं आहारेइ । 1 हणिता च साहे साहिता बलि बहसदेव करे, करिता अतिहियं करे, करिता लए णं सोमिले माहरिसी बोच्चं छक्वमण उवसंपज्जित्ताणं विहर। तए पं सोमिले माहरिसी दोवे छक्खमणपारणगंसि तं चैव सव्वं भागिव्वं जाव-आहार आहारे नवरे इमं माणसं "दाहिणाए दिखाए जमे महाराया पत्थाणे पत्चियं अभिरक्प सोमिलं माहणरिसि, जागि य तत्थ कल्याणिय- जाव-अणुजाण" ति कट्टु बाहिणं विसि पसर Jain Education International एवं पच्चत्थिमेणं वरुणे महाराया- जाव- पच्चत्थिमं दिसि पसरइ । उत्तरेणं वेसमणे महाराया- जाव- उत्तरं दिसि पसरइ । पुव्वदिसागमेणं चत्तारि वि दिसाओ भाणियव्वाओ - जाव-आहारं आहारेइ । सोमिलस्स कट्टमुद्दाए मुहबंधणेण महापत्थाणं ८ तए णं तस्स सोमिलमाहणरिसिस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए -जाव-कप्पे समुपज्जित्वा "एवं खलु अहं बाणारसीए नवरीए सोमिले नाम माहारिसी अवन्तमाहणकुलप्पए । तए ए वयाई विगाई जावजूदा वित्तात णं मम बाणारसीए-जाव-गुल्फारामा रोकिया। तब लोह-जा-घडावेत्ता -जावतं वेला-व- आता सुबह लोहगाव हाय मुंडे जाव-पावहए। पइए विय समा -जाव-बिहरिए। तं तु मर्माणि कल्लं जाव-जलते बहवे तावते दिट्ठाभट्ठे व पुण्यसंगइए व परियायसंगइए य आपुष्ठिता For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy