SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ पासतित्थे सोमिलमाहणकहाणगं २४५ आसमसंसियाणि य बहूई सत्तसयाई अणुमाणइत्ता वागलवत्थनियत्थस्स किढिणसंकाइयगहियसभंडोवगरणस्स कट्ठमुद्दाए मुहं बन्धित्ता उत्तरदिसाए उत्तराभिमुहस्स महापत्थाणं पत्थावेत्तए" एवं संपेहेइ, संपेहित्ता कल्लं-जाव-जलन्ते बहवे तावसे य दिट्ठाभळे य पुब्वसंगइए य, तं चेव-जाव-कट्ठमुद्दाए मुहं बन्धइ। मुहं बंधित्ता अयमेयारूवं अभिग्गहं अभिगिण्हइ--"जत्थेव णं अम्हं जलंसि वा एवं थलंसि वा दुग्गंसि वा निन्नंसि वा पव्वतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज्ज वा पबडिज्ज वा, नो खलु मे कप्पइ पच्चद्वित्तए" त्ति अयमेयारूवं अभिग्गहं अभिगिण्हई। उत्तराए दिसाए उत्तराभिमुहपत्थाणं पत्थिए से सोमिले माहणरिसी पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागए, असोगवरपायवस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेई वड्ढेइ, बड्ढित्ता उवलेवणसंमज्जणं करेइ, करिता दब्भकलसहत्थगए जेणेव गंगा महाणई, जहा सिवो-जाव-गंगाओ महाणईओ पच्चुत्तरइ । जेणेव असोगवरपायवे, तेणेव उवागच्छइ, उवागच्छित्ता दन्भेहि य कुसेहि य बालुयाए वेई रएइ, रयित्ता सरगं करेइ, करिता-जाव-बलिं वइस्सदेवं करेइ, करित्ता कट्ठमुद्दाए मुहं बन्धइ। मुहंबंधित्ता तुसिणीए संचिट्ठइ॥ 'ते पव्वज्जा दुप्पव्वज्जा' इति देवकहणे वि सोमिलस्स असंबोहो । ९ तए णं तस्स सोमिलमाहणरिसिस्स पुव्वरत्तावरत्त-कालसमयसि एगे देवे अन्तियं पाउन्भूए। तए णं से देवे सोमिलमाहणं एवं वयासो--"हंभो सोमिलमाहणा! पव्वइया ! दुप्पव्वइयं ते"। तए णं से सोमिले तस्स देवस्स दोच्चं पि तच्चं पि वयमाणस्स एयमद्वं नो आढाइ, नो परिजाणाइ,-जाव-तुसिणीए संचिट्टइ। तए णं से देवे सोमिलेणं माहणरिसिणा अणाढाइज्जमाणे जामेव दिसि पाउन्भूए तामेव-जाव-पडिगए। तए णं से सोमिले कल्लं -जाव-जलन्ते वागलवत्थनियत्थे किढिणसंकाइयगहियग्गिहोत्तभण्डोवगरणे कट्ठमुद्दाए मुहं बन्धइ, मुहं बंधित्ता उत्तराभिमुहे संपत्थिए । तए णं से सोमिले बिइयदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव सत्तिवण्णे तेणेव उवागए, सत्तिवण्णस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेई वड्ढेइ, वड्ढित्ता जहा असोगवरपायवे-जाव-अग्गि हुणइ, कट्ठमुद्दाए मुहं बन्धइ, तुसिणीए संचिट्ठइ। तए णं तस्स सोमिलस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउब्भूए। तए णं से देवे अन्तलिक्खपडिवन्ने जहा असोगवरपायवे-जाव-पडिगए। तए णं से सोमिले कल्लं-जाव-जलन्ते वागलवत्थनियत्थे किढिणसंकाइयं गेण्हइ, गिण्हित्ता कट्ठमुद्दाए मुहं बन्धइ, मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहे संपत्थिए । तए णं से सोमिले तइयदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेइं वड्ठेइ-जाव-गंगं महाणइं पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेइं रएइ, रयिता कट्ठमुद्दाए महं बन्धइ, मुंह बंधिता तुसिणीए संचिट्ठइ । तए णं तस्स सोमिलस्स पुन्वरत्तावरत्तकाले एगे देवे अन्तियं पाउम्भवित्था, तं चेव भणइ-जाव-पडिगए । तए णं से सोमिले-जाव-जलन्ते वागल-वत्थनियत्थे किढिणसंकाइयं-जाव-कट्ठमुद्दाए मुहं बन्धइ, मुहं बंधित्ता उत्तराए दिसाए उत्तराभिमुहे संपत्थिए । देवेण पुणो पुणो संबोहणे सोमिलेण अणुव्वयाइगहणं तए णं से सोमिले चउत्थदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव वडपायवे तेणेव उवागए, वडपायवस्स अहे किढिणसंकाइयं संठवेइ, संठवित्ता वेई वड्ढेइ, वड्ढेत्ता उवलेवसंमज्जणं करेइ,-जाव-कट्ठमुद्दाए मुहं बन्धइ, तुसिणीए संचिट्ठइ । तए णं तस्स सोमिलस्स पुव्वरत्तावरतकाले एगे देवे अन्तियं पाउभवित्था, तं चेव भणइ-जाव-पडिगए । तए णं से सोमिले-जाव-जलन्ते वागलवत्थनियत्थे किढिण-संकाइयं,-जाव-कट्ठमुद्दाए मुहं बन्धइ,... उत्तराए उत्तराभिमुहे संपत्थिए। तए णं से सोमिले पंचमदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव उम्बरपायवे, तेणेव उवागच्छइ, उवागच्छित्ता उम्बरपायवस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेइं वड्ढेइ-जाव-कट्टमुद्दाए मुहं बन्धइ-जाव-तुसिणीए संचिटुइ । तए णं तस्स सोमिलमाहणस्स पुव्वरत्तावरत्तकाले एगे देवे,-जाव-एवं वयासी--"हभो सोमिला ! पव्वइया, दुप्पव्वइयं ते," पढम भणइ, तहेव तुसिणीए संचिट्ठइ । देवो दोच्चं पि तच्चं पि वयइ--"सोमिला! पव्वइया ! दुप्पव्वइयं ते।" सोमिलस्स संबोहो १० तए णं से सोमिले तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे तं देवं एवं वयासी-"कह णं, देवाणुप्पिया ! मम दुप्पव्वइयं ? " तए णं से देवे सोमिलं माहणं एवं वयासी--"एवं खलु, देवाणुप्पिया! तुम पासस्स अरहओ पुरिसादाणीयस्स अन्तियं पंचाणुव्वए सत्तसिक्खावए दुवाल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy