SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ २३८ कण्णं भंते! जीवा संसारं ह्रस्सीकरेंति ? जयंती ! पाणाइवायवेरमणेणं-जाव-मिच्छादंसणसल्लवे रमणेणं-- एवं खलु जयंती ! जीवा संसारं ह्रस्सीकरेति । कण्णं भंते! जीवा संचार अणुपरिवति ? जयंती! पाणादवाए-मा-माणसणं एवं खलु जयंती जीवा संसार अणुपरिचति ।। २८९ कहण्णं भंते! जीवा संसारं वीतिवयंति ? जयंती वाढवायरमनं जाय-मिच्छादन २९१ - २९० भवसिद्धियत्तणं भंते! जीवाणं किं सभावओ ? परिणामओ ? जयंती ! सभावओ, नो परिणामओ । सव्वे वि णं भंते ! भवसिद्धिया जीवा सिज्झिस्संति ? हंता जयंती ! सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति || जहणं ते स भवमिडिया जीवा विति तम्हा गं भवसिद्धियविरहिए लोए भविस्स ? नो इट्ठे सम से केणं खाइणं अट्ठेणं भंते! एवं बुच्चइ - - सत्त्रेवि णं भवसिद्धिया जीवा सिज्झिस्संति, नो चेव णं भवसिद्धियविरहिए लोए भविस्सइ ? धम्मकहाणुओगे तईओ खंधो वेरमणं एवं जयंती जोवा संसार बीतत जयंति ! से जहानामए सत्यागासेढी सिया-- अणादीया अणवदग्गा परिता परिवुडा, सा णं परमाणुयोग्गल मेतेहि खंडेहि समएसमए अहीराणी-अहीरमानी अणताहि ओपिणी उस्सप्पिणीहि अवहरति नो चेच अवहिया सिया से तेगट्ठेषां जयंती | एवं बुच्चइ - सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति, नो चेव णं भवसिद्धिअविरहिए लोए भविस्स ।। -- २९२ ते पाहू? जागरितं वाहू? जयंती ! अत्थेगतियाणं जीवाणं सुत्ततं साहू, अत्येगतिवाणं जीवाणं जागरियतं साहू । से केमद्वेषणं भंते एवं बुद्द अवलिया जीवाणं मुत्ततं साहू आयेगलया जीवाणं जागर साहू ? जयंती ! जे इसे जीवा अहमिया अहम्ता अहमिट्ठा अहम्मरलाई अहम्प्लोई अहम्मत देवविति माविहरति एएति णं जीवा मुला एए णं जीवा सुत्तः समाया तो सत्ताधारिभावनाए बट्टेति एए गं जीवा मुत्ता माणा अप्पा वा परं वा याहि संजोयणाहि संजोएत्तारो भवंति एएसि णं जीवाणं सुत्ततं साहू | Jain Education International अहम्य समुदायारा अहम्मे बणं पाणणं भूषणं जीवा भयं वा नो यह अहम्म जयंती! जे हमे जीवा पम्मिया-राय-यम्मे देव विति कप्पेमामा विहति एएस में जीवाणं जागरितं स एए जीवा जागरा समाण: बहूणं पाणाणं जाव-सत्ताणं अदुवखणथाए जाव अपरियावणयाए बट्टेति । एए णं जीवा जागरा समाणः अप्पाणं वा परं वा तदुभयं वा बहूहिं धम्मियाहिं संजोयण हि संजोएत्तारो भवंति । एए णं जीवा जागरा समाणः धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति । एएसि णं जीवाणं जागरिथतं साहू । से तेणट्ठेणं जयंती । एवं वुच्चइ - अस्थेतिथाणं जीवाणं सुत्तत्तं साहू, अत्येगतियाणं जीवाणं जागरियतं साहू || -- २९३ बलियतं भंते! साहू ? दुब्बलियत्तं साहू ? जयंती ! अत्येतिया जीवाणं बलिवतं साहू, अत्येतिया जीवाणं दुव्यनियतं साहू एए से केणट्ठेण भंते! एवं बुच्चइ - अत्थेगतियाणं जीवाणं बलियतं साहू, अत्थेगतियाणं जीवाणं दुब्बलियत्तं साहू ? जयंती में इमे जीवा जन्मिया जान अहमेव दिति कन्येमाणा विहरंति, एएस में जीवाणं दुनिया जीवा बलिया समाना तो बहु पाण-जाणं दुखयाए-जाव-परियाणा बहुति एए गं जीवा पुलिया क्षमाणा अप्पानं वा परं वा तदुभयं वा नो बहूहि अहम्मियाहि संजोयणाहि संजोएतारो भवंति । एएसि णं जीवाणं दुम्बलियतं साहू । For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy