SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे जयन्तीकहाणय २३९ जयंती! जे इमे जीवा धम्मिया-जाव-धम्मेणं चेव वित्ति कप्पेमाणा विहरंति, एएसि णं जीवाणं बलियत्तं साहू। एए णं जीवा बलिया समाणा बहूणं पाणाणं-जाव-सत्ताणं अदुक्खणयाए-जाव-अपरियावणयाए वट्ठति। एए णं जीवा बलिया समाणा अप्पाणं वा परं वा तदुभयं वा बहूहि धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एएसि णं जीवाणं बलियतं साहू । से तेणट्टेणं जयंती! एवं वुच्चइ--अत्येगतियाणं जीवाणं बलियत्तं साहू, अत्थेगतियाणं जीवाणं दुल्बलियत्तं साहू ।। २९४ दक्खत्तं भंते! साहू ? आलसियत्तं साहू ? जयंती! अत्यंगतियाणं जीवाणं दक्खत्तं साहू, अत्थेगतियाणं जीवाणं आलसियत्तं साहू। से केणठेणं भंते ! एवं वुच्चइ---अत्यंगतियाणं जीवाणं दवखत्तं साहू, अत्यंगतियाणं जीवाणं आलसियत्तं साहू ? जयंती। जे इमे जीवा अहम्मिया-जाव-अहम्मेणं चेव वित्ति कप्पमाणा विहरंति, एएसि णं जीवाणं आलसियत्तं साहू। एए णं जीवा आलसा समाणा नो बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खणयाए-जाव-परियावणयाए वद॒ति । एए णं जीवा अलसा समाणा अप्पाणं वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एएसि णं जीवाणं आलसियत्तं साहू। जयंति ! जे इमे जीवा धम्मिया-जाव-धम्प्रेणं चेव वित्ति कप्पेमाणा विहरंति, एएसि णं जीवाणं दक्खत्तं साहू। एए णं जीवा दक्खा समाणा बहूर्ण पाणाणं-जाव-सत्ताणं अदुक्खणयाए-जाव-अपरियावणयाए वद॒ति । एए णं जीवा दक्खा समाणा अप्पाणं वा पर वा तदुभयं वा बहूहि धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति। एए णं जीवा दक्खा समाणा बहि आयरियवयावच्चेहि उवज्झायवेयावच्चेहि थेरवेयावच्चेहि तवस्सिवेयावच्चेहि गिलाणवेयावच्चेहि सेहवयावच्चेहि कुलवेयावच्चेहि गणवेयावच्चेहि संघवेयावच्चेहि साहम्मियवेयावच्चेहि अत्ताणं संजोएतारो भवंति, एएसि णं जीवाणं दक्खत्तं साहू। से तेणठेणं जयंती! एवं वुच्चइ --अत्थेगतियाणं जीवाणं दक्खत्तं साहू, अत्थेगतियाणं जीवाणं आलसियत्तं साह । २९५ सोइंदियवसट्टे णं भंते ! जीवे किं बंधइ ? कि पकरेइ ? किं चिणाइ ? किं उबचिणाइ ? जयंती! सोइंदियवसट्टे णं जीवे आउयवाजाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, हस्सकालठिइयाओ दोहकालठिइयाओ पकरेइ, मंदाणुभावाओ तिव्वाणुभावाओ पकरेइ, अप्पपएसग्गाओ बहुप्पए सग्गाओ पकरेइ, आउयं च णं कम्म सिय बंधइ, सिय नो बंधइ, अस्सायावेयणिज्जं च णं कम्मं भुज्जो-भुज्जो उवचिणाइ, अणाइयं च णं अणवदग्गं दोहमद्धं चाउरतं संसारकंतारं अणुपरियट्टइ। चक्खिदियवसट्टे णं भंते ! जीवे कि बंधइ ? कि पकरेइ ? किं चिणाइ ? कि उवचिणाइ ? एवं चेव-जाव-अणुपरियट्टइ। घाणिदियवस? णं भंते ! जीवे कि बंधइ? किं पकरेइ ? कि चिणाइ ? कि उवचिणाइ? एवं चेव-जाव-अणुपरियट्रइ। जिभिदियवसट्टे णं भंते ! जीवे किं बंधइ ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ? एवं चेव-जाव-अणुपरियट्रइ ।। फासिदियवसट्रेणं भंते! जीवे कि बंधइ? किं पकरेइ? कि चिणाइ ? किं उचिणाई? एवं चेक-जाव-अणुपरियट्टइ।। तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमट्ठ सोच्चा निसम्म हट्ठतुट्ठा सेसं जहा देवाणंदा तहेब पव्वइया-जाव-सव्वदुक्खप्पहीणा ।। सेवं भंते! सेवं भंते ! ति॥ भग० स० १२, उ०२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy