SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे जयन्ती कहाणयं २३७ २८३ तेणं कालेणं तेणं समएणं साभी समोसढे-जाव-परिसा पज्जुवासइ । तए णं से उदयण राया इमीसे कहाए लट्ठ समाणे हद्वतुळे कोडुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं क्यासी--"खिप्पामेव भो देवाणुप्पिया! कोसंबि नगरि सभिंतर-बाहिरियं आसित्त-सम्मज्जिओवलितं करेत्ता य कारवेत्ता य एयमाणत्तियं पच्चप्पिणह।" एवं जहा कूणिओ तहेव सव्वं-जाव-पज्जुवासइ ।। २८४ तए णं सा जयंती समणोवासिया इमीसे कहाए लट्ठा समाणी हट्ठतुट्ठा जेणेव मिगावती देवी तेणेव उवागच्छइ, उवागच्छित्ता मिगावति देवि एवं वयासी---"एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे-जाव-सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं -जाव-सुहंसुहेणं विहरमाणे चंदोवतरणे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तं महप्फलं खलु देवाणुप्पिए ! तहारूवाणं अरहताणं भगवंताणं नामगोयस्स वि सवधाए-जाय-ए णे इहमवे य, परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ"। तए णं सा मिगावती देवी जयंतीए समणोवासियाए एवं वुत्ता समाणो हट्ठतुवित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया करथलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटटु जयंतीए समणोवासियाए एयमढें विणएणं पडिसुणेइ। तए णं सा मिगावती देवी कोडुबियपुरिसे सहावेइ, सद्दावेत्ता एवं क्यासी--"खिय्यामेव भो देवाणुप्पिया ! लहुकरणजुत्त-जोइय -जाव-धम्मियं जाणप्पवरं जुत्तामेव उवटुवेह उववेत्ता मम एयमाणत्तियं पच्चप्पिणह॥" तए णं ते कोडुंबियपुरिसा मिगावतीए देवीए एवं वुत्ता समाणा धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेंति, उवद्ववेत्ता तमाणत्तियं पच्चप्पिणंति।। तए णं सा मिगावती देवी जयंतीए समणोवासियाए सद्धि व्हाया कयबलिकम्मा-जाव-अप्पमहायाभरणालंकियसरीरा बहूहि खुज्जाहि -जाव-चेडियाचक्कवालवरिसधर-थेरकंचुइज्ज-महत्तरगवंदपरिक्खित्ता अंतेउराओ निग्गच्छइ, निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियं जाणप्पवरं दुरूहा। तए णं सा मिगावती देवी जयंतीए समणोवासियाए सद्धि धम्मियं जाणप्पवरं दुरुढा समाणी नियगपरियालसंपरिवुडा जहा उसभदत्तो-जाव-धम्मियाओ जाणप्पवराओ पच्चोरुहह। तए णं सा मिगावती देवी जयंतीए समणोवासियाए सद्धि बहहिं जहा देवाणंदा-जाव-वंदह नमसइ, वंदित्ता नमंसित्ता उदयणं रायं पुरओ कटु ठिया चेव सपरिवारा सुस्सूसमाणी नमसमाणी अभिमुहा विणएणं पंजलिकडा पज्जुवासइ । २८५ तए णं समणे भगवं महावीरे उदयणस्स रण्णो मिगावतीए देवीए जयंतीए समणोवासियाए तीसे य महतिमहलियाए परिसाए जाव-धम्म परिकहेइ-जाव-परिसा पडिगया, उदयणे पडिगए, निगावती वि पडिगया । जयंतीपण्हसमाहाणं २८६ तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्सा अंतियं धम्म सोच्चा निसम्म हहतुट्ठा समणं भगवं महावीर वंदाइ नमसइ, वंदित्ता नमंसित्ता एवं बयासी--"कहणं भंते ! जीवा गायत्तं हवमागच्छति?" जयंती! पाणाइवाएणं-जाव-मिच्छादसणसल्लेणं--एवं खलु जयंती ! जीवा गस्यत्तं हवमागच्छति ।। २८७ कहण्णं भंते ! जीवा लहुयत्तं हवमागच्छंति ? जयंती ! पाणाइवायवेरमणेणं-जाव-मिच्छादसणसल्लवेरमणेणं--एवं खलु जयंती ! जीदा लहुयत्तं हव्वमागच्छंति ॥ २८८ कहण्णं भंते ! जीवा संसारं आउलीकरेंति ? जयंती! पाणाइवाएणं-जाव-मिच्छादसणसल्लेणं--एवं खल जयंती ! जीवा संसारं आउलीकरेंति। कहणं भते ! जीवा संसारं परित्तीफरेंति ? जयंती! पाणाइवायवेरमणेणं-जाव-मिच्छादसणसल्लदेरमणेणं--एवं खल जयंती! जीवा संसारं परित्तीकरेंति । कहण्णं भंते ! जीवा संसारं दोहोकरेंति ? जयंती! पाणाइवाएणं-जाव-मिच्छादसणल्लेणं---एवं खलु जयंती ! जीवा संसार दोहोकरेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy