SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ २३० धम्मकाओगे सईओ बंधो वाही मिलना-जाव-संबन्धिसंपरिबुद्धा तन्बिड्डीए-जाय-रवेणं वाणारसीनपरीए ममयोगं जेणेव सुव्वाणं अज्जानं उबस्सए गेव गचागच्छत्ता पुरिससहस्त्वाहिणि सीयं वेद, सुभद्दं सरथवाहि सीमाओ पन्चोरहे ।। तणं भद्दे सत्थवाहे सुभद्दं सत्यवाहि पुरओ काउं जेणेव सुव्वया अज्जा, तेणेव उवागच्छइ, उवागच्छित्ता सुव्वयाओ अज्जाओ वन्दइ नमसइ, वंदित्ता नमसित्ता एवं वयासी -- "एवं खलु, देवाणुप्पिया, सुभद्दा सत्यवाही ममं भारिया इट्टा कन्ता - जावमा गं वाइवा पत्तिया सिम्भवा संनिवाइया विविहा रोपातंका कुमन्तु एस गं. देवाणुपिया संतार- भरिया, भीमा जम्ममरणाणं, देवापिया अन्तिए मुण्डा भविता जाव - पन्क्याइ । तं एवं अहं देवाणुप्पियाणं सीसिणिभिक्खं हलयामि । परिच्छन्तु णं, देवाणुप्पिया! सीसिणिभिक्वं" "अहासुयं देवागुप्पिया मा परिबन्धं करेह" । तएषं सा सुभद्दा सत्यवाही सुव्वयाहि जग्वाहि एवं वृत्ता समाथी हात्यमेव आभरणमल्लालंकार ओमुयद, ओमुद्दता सघमेव पंचमुद्रियं तोयं करे करिता जेणेव सुवानो अग्नान, तेगेव उपागच्छद्र, उपादयिता सुन्यवाओ अन्नाओ जियाहिणपयाहिणेणं वन्दइ नमसइ, वंदित्ता नमसित्ता एवं वयासी -- “आलित्ते णं भंते ?" जहा देवाणन्दा तहा पव्वइया - जाव-अज्जा जाया गुत्तबम्भवारिणी ।। बाल आसत्ताए सुभद्दाए निम्बंधिणीए विविपयारेण बालकीलावणं लए णं सा सुभदा अन्ना अनया क्याइ बहुजणस्स चेडरूवं संमुण्डिया जाय-असोचा भट्ट व फायागं च अत्तगं च कंकणाणि य अंजणं च वण्णगं च चुण्णगं च खेल्लणगाणि य खज्ज लगाणि य खीरं च पुप्फाणि य गवेस, गमिता बहुजणस्स बारए वा दरियाओं वा कुमारे व कुमारियाओं व डिम्बए डिम्भयाओ पाओ अच्छेगवाओ एवं कानुयपाणएवं व्हावेद, पाए रखड, ओट्ठे यह अच्छी अनंद, उमुए करेद, लिलए करोड़, दिदिल करेड, पन्तियाओ करे, दिजाई करे एवं समालभ, बुणएवं समालभ, गाई, गाई प सौरभोषणं भुंजावेद, पुण्फाई ओबुक्ड पाए उबेड, जंघालु करेड, एवं ऊस्यु उच्छडये कडीए पिठे उरसि खम्ये सीसे यलपुचेणं गहाय हलउलेमाणी २ आगयमाणी २ परिहारमानी पुत्तपिवासं च धूपपिवासं च मत्यपिवासं च नतिपिपास प भवमाणी विहरद कर अज्जाणं सुमहं पर बालकीलावणनिसेहकरणं २५१ तएषं ताओ सुन्वधाओ अजाओ सुभदं अजं एवं वपासी" अम्हे गं देवागुप्पिए, समणीओ निधीओ इरियासमिवाओ-जाव गुत्तवन्भवारिणी । नो खलु अहं कप्प जातककम्मं करत तुमं च गं देवाप्पिए । बहुजणस्स पेडरूयेसु मुड़िया- जाव अशोववन्ना अब्भङ्गणं- जाव-नत्तिपिवासं वा पञ्चणुभवमाणी विहरसि । तं णं तुमं, देवाणुप्पिए, एयस्स ठाणस्स आलोएहि जावपच्छित्तं पडिवनाहि" ॥ तए णं सा सुभद्दा अज्जा सुव्वयाणं अजाणं एयमट्ठे नो आढाइ, नो परिजाणइ, अणाढायमाणी अपरिजाणमाणी विहरइ । लए गं ताओ समणीओ नियन्बीओ सुभ अ होलेन्ति निन्दन्ति, सिन्ति गरहन्ति, अभिस्तणं २ एयम निवारेन्ति ॥ सुभद्दा पुढोवासो २५२ तए णं तीए सुभद्दाए अग्जाए समणीहि निगन्धीहि होलिमाणीए नाव अभिवणं २ एम निवारिज्माणीए अयमेयारूये अथिए-जावकये समुप्यनित्था-"जय मं अहं अगारवा वसामि तथा गं अहं अवसा जयभिच अहं मुण्डा भविता अगाराओ अणगारियं पव्वइया, तप्पभिदं च णं अहं परवसा पुव्वि च समणीओ निम्गन्थीओ आढेन्ति, परिजानेन्ति, इाणिनो आढाएन्ति न परिजानन्ति तं सेयं खलु मे कल्लं जाव-जलन्ते सुव्ववागं अजाणं अन्तियास पडिनिमित्ता पाडिएक्कं उवस्तयं उवसंपज्जित्ताणं विहरित्तए,” एवं संपेहेइ, संपेहित्ता कल्लं - जाव- जलन्ते सुव्वयाणं अज्जाणं अन्तियाओ पडिनिक्खमइ, पाटिनिक्वमिता पाडिएव उवस्तपं उपसंपत्ति विरह लए सा सुभदा अग्ला अग्लाह अमोहड़िया अणिवारिया सद मई बहुजणस्स चेड मुभिङ्गणंच जावन्नतिपिवास पणुभवाणी बिहरह।। सुभद्दाए संलेहणा बहुपुत्तियादेवीवेण उववादो २५३ तए णं सा सुभद्दा पासत्या पास्त्यविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी संसत्ता संसत विहारी अहाछन्दा अहाछन्दविहारी बहूई वासाई सामण्ण-परियागं पाउणइ पाउणित्ता अद्धमासियाए संलेहगाए अत्ताणं. तीसं भत्ताइं अणसणेणं छेत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy