SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ पासत्थाए समणोसुभद्दाए कहाणयं २२९ अज्जासमोवे पुत्तोवायपुच्छा २४५ तेणं कालेणं तेणं समएणं सुव्वयाओ अज्जाओ इरियासमियाओ-जाव-गुत्तबम्भयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुवाणुपुटिव चरमाणीओ गामाणुगाम दूइज्जमाणीओ जेणेव वाणारसी नयरी, तेणेव उवागयाओ। उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा विहरन्ति । तए णं तासि सुव्वयाणं अज्जाणं एगे संघाडए वाणारसीनयरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिहं अणुपविठे। तए णं सुभद्दा सत्थवाही ताओ अज्जाओ एक्जमाणीओ पासइ, पासित्ता। हह"खिप्पामेव आसणाओ अब्भुठेइ, अब्भुद्वित्ता सत्तट्ठ पयाई अणुगच्छइ, अणुगच्छित्ता वन्दइ, नमसइ, वंदिता नमंसित्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता एवं वधासी--"एवं खलु अहं, अज्जाओ, भद्देणं सत्थवाहेणं सद्धि विजलाई भोगभोगाइं भंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयायामि। तं धन्नाओ णं ताओ अम्मयाओ-जाव-एत्तो एगमवि न पत्ता। तं तुम्भे, अज्जाओ, बहुणायाओ बहुपढियाओ बहूणि गामागरनगर-जाव-संनिवेसाई आहिण्डह, बहूणं राईसरतलवर-जाव-सत्थवाहप्पभिईणं गिहाई अणुपक्सिह, अत्थि से केइ कहिचि विज्जापओए वा मन्तप्पओए वा वमणं वा विरेवणं वा बत्थिकम्मं वा ओसहे वा भेसज्जे वा उवलढे, जेणं अहं दारगं वा दारियं वा पयाज्जा ?" अज्जाहिं धम्मकहणं २४६ तए णं ताओ अज्जाओ सुभई सत्थवाहिं एवं वयासी-"अम्हे णं, देवाणुप्पिए, समणीओ निग्गन्थीओ इरियासमियाओ-जावात्त बम्भयारीओ। नो खलु कप्पइ अम्हं एयमढें कण्णेहि वि निसामेत्तए फिमंग पुण उद्दिसित्तए वा समायरित्तए वा। अम्हे णं, देवाणुप्पिए! नवरं तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो"। सुभद्दाए गिहिधम्मगहणं २४७ तए णं सा सुभद्दा सत्थवाही तासि अज्जाणं अन्तिए धम्म सोच्चा निसम्म हद्वतुट्ठा ताओ अज्जाओ तिक्खुत्तो बन्दइ नमसइ, वंदित्ता नमंसित्ता एवं क्यासी--"सदहामि णं अज्जाओ! निग्गन्थं पावयणं, पत्तियामि रोएमि णं अज्जाओ निग्गथं पावयणं एवमयं तहमेयं अक्तिहमयं"-जाव-सावगधम्म पडिवज्जइ। "अहासुहं, देवाणुप्पिए, मा पडिबंध करेह" । तए णं सा सुभद्दा सत्थवाही तासि अज्जाणं अन्तिए-जाव-पडिवज्जइ, पडिवज्जित्ता ताओ अज्जाओ वन्दइ नमसइ, वंदित्ता नमंसित्ता पडिविसज्जइ । तए णं सा सुभद्दा सत्थवाही समणोवासिया जाया-जाव-विहरइ॥ सुभद्दाए पव्वज्जासंकप्पो २४८ तए णं तीसे सुभदाए समणोवासियाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुम्बजागरियं जागरमाणीए अयमेयारूवे अज्झ थिए-जाव-संकप्पे समुप्पज्जित्था-"एवं खलु अहं भद्देणं सत्थवाहेणं विउलाई भोगभोगाई-जाव-विहरामि, नो चेव णं अहं दारगं वा....। तं सेयं मम खलु ममं कल्लं-जाव-जलन्ते भद्दस्स आपुच्छित्ता सुव्वयाणं अज्जाणं अन्तिए अज्जा भवित्ता अगाराओ-जाव-पव्वइत्तए," एवं संपेहेइ, संहिता जेणेव भद्दे सत्थवाहे तेणेव उवागया करयल-जाव-एवं वयासी-“एवं खलु अहं, देवाणुप्पिया ! तुबह सद्धि बहूहि वासाई विउलाई भोगभोगाई-जाव-विहरामि, नो चेव णं दारगं वा दारियं वा पयायामि । तं इच्छामि गं, देवाणुप्पिया! तु हं अन्भणुनाया समाणी सुध्वयाणं अज्जाणं-जाव-पव्वइत्तए"। तए णं से भद्दे सत्यवाहे सुभई सत्थवाहि एवं बयासी--"मा णं तुम, देवाणुप्पिए, मुण्डा-जाव-पव्वयाहि । भुंजाहि ताव, देवाणुप्पिए! मए सद्धि विउलाई भोगभोगाई, तओ पच्छा भुत्तभोई सुव्वयाणं अज्जाणं-जाव-पव्वयाहि"। तए णं सुभद्दा सत्थवाही भद्दस्स एयमद्वं नो परियाणइ। दोच्चं पि तच्च पि सुभद्दा सत्थवाही भई सत्थवाहं एवं वयासी-- "इच्छामि णं देवाणुप्पिया ! तुहि अन्भणुन्नाया समाणी-जाव-पव्वइत्तए।" तए णं से भद्दे सस्थवाहे, जाहे नो संचाएइ बहूहि आघवणाहि य, एवं पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा-जाव-विनवित्तए वा, ताहे अकामए चेव सुभद्दाए निक्खमणं अणुमन्नित्था॥ सुभद्दाए पव्वज्जा २४९ तए णं से भद्दे सत्थवाहे विउलं असणं-जाव-साइमं उवक्खडावेइ। मित्तनाइ...तओ पच्छा भोयणवेलाए-जाव-मित्तनाइसक्कारेइ संमाणेइ। सुभदं सत्थवाहि व्हायं-जाव-पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणि सीयं दुरुहेइ । तओ सा सुभद्दा सत्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy