SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ २२८ धम्मकहाणुओगे तईओ खंधो कालं किच्चा सोहम्मे कप्पे सिरिडिसए विमाणे उववायसभाए देवसयणिज्जंसि-जाव-ओगाहणाए सिरिदेविताए उववन्ना पंच विहाए पज्जतीए-जाव-भासामणपज्जत्तीए पज्जत्ता । एवं खलु, गोयमा ! सिरी ए देवीए एसा दिथ्या देविड्ढी लद्धा पत्ता । एग पलिओवमं ठिई। "पिरी णं, भन्ते, देवी-जाव-कहिं गच्छिहिइ ?" "महा विदेहेवासे सिज्झिहिइ-जाव-सव्वदुक्खाणमंतं काहिइ।" पुष्फचूलियाओ अ० १। पासस्स समणीणं हिरि-आईणं कहाणगाणि २४१ एवं सेसाण विनवण्हं भाणियव्वं । सरिसनामा बिमाणा। सोहम्मे कप्पे। पुटवभवो नयरचेइयपियमाईणं अप्पणो य नामादि जहा संगहणीए। सव्वा पासस्स अन्तिए निक्खन्ता। ताओ पुप्फचुलाणं सिस्सिणीयाओ, सरीरपाओसियाओ सव्वाओ अणन्तरं चयं चइत्ता महाविदेहे वासे सिज्झिहिन्ति-जाव-सव्वदुक्खाणमंतं काहिति । पुप्फचूलियाओ अ० २-१० न्त-जाव-सव्वदुक्खाणमत का कत्लाणं सिस्सिणीयाओ, सरस्पायपियमाईणं अप्पणो य न ७. पासत्थाए समणीसुभद्दाए कहाणयं महावीरसमोसरणे बहुपुत्तियादेवीए नट्टविही २४२ तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे। गुणसिलए चेइए। सेणिए राया। सामी समोसढे। परिसा निग्गया। तेणं कालेण तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सोहासणंसि चहि सामाणियसाहस्सीहिं चहि महत्तरियाहिं, जहा सूरियाभे,-जाव-भुज्जमाणी विहरइ, इमं च णं केवलकप्पं जम्बुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासइ, पासित्ता समणं भगवं महावीरं, जहा सूरियाभो-जाव-नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहा संनिसण्णा। आभियोगा जहा सूरियाभस्स, सूसरा घंटा, आभियोगियं देवं सद्दावेइ। जाणविमाणं जोयणसहस्सवित्थिष्णं। जाणविमाणवष्णओ। -जाव-उत्तरिल्लेणं निउजामग्गेण जोयणसाहस्सिएहि विग्गहेहिं आगया, जहा सूरियाभे । धम्मकहा सम्मत्ता । तए णं सा बहुपुत्तिया देवी दाहिणं भयं पसारेइ, पसारेता देवकुमाराणं अट्ठसयं देवकुमारियाण य वामाओ भुयाओ अट्ठसयं, तयणन्तरं च णं बहवे दारगा य दारियाओ 4 डिम्भए य डिम्भियाओ य विउव्वई। नट्टविहि, जहा सूरियाभो, उवदंसित्ता पडिगए। बहपुत्तियादेवीपुत्वभवरूवं सुभद्दाकहाणयं २४३ "भन्ते" त्ति भगवं गोयमे समणं भगवं महावीरं बन्दइ नमसइ। कुडागारसाला। "बहुपुत्तियाए णं, भन्ते ! देवीए सा दिव्या देविड्ढी'....पुच्छा, "-जाव-अभिसमन्नागया?" "एवं खलु, गोयमा ! तेणं कालेणं तेणं समएणं वाणारसी नाम नयरी, अम्बसालवणे चेइए। तत्थ णं वाणारसीए नयरीए भद्दे नाम सत्थवाहे होत्था अडढे-जाव-अपरिभूए। तस्स णं भ६स्स सुभदा नामं भारिया सुउमाला वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था॥ सुभद्दाए अप्पणो वझत्ते चिता २४४ तए णं तीसे सुभदाए सत्यवाहीए अन्नया कयाइ पुन्वरत्तावरत्तकाले कुडम्बजागरियं जागरमाणीए इमेयारूवे-जाव-संकप्पे समुप्प जित्था--"एवं खलु अहं भद्देणं सत्थवाहेणं सद्धि विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयाया। तं धन्नाओ णं ताओ अम्मथाओ-जाव-सुलद्धे णं तासि अम्मयाणं मणुयजम्मजीवियफले, जासि मन्ने नियकुच्छिसंभूयगाई थणदुद्धलुद्धगाई महुरसमुल्लाबगाणि मम्मणप्पजम्पियाणि थणमूलकक्खदेसभागं अभिसरमाणगाणि पण्हयन्ति, पुणो य कोमलकमलोवमेहि हत्थेहि गिहिऊणं उच्छशनिवेसियाणि देन्ति, समुल्लावए सुमहुरे पुणो पुणो मम्मणप्पणिए । अहं पं अधन्ना अपुण्णा एत्तो एगमवि न पत्ता।" ओहय-जाव-झियाइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy