SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ २२६ धम्मकहाणुओगे तईओ खंधो एवं अट्ठ वि अज्मयणा काली-गमएणं नायव्वा, नवरं-सावत्थीए दो जणीओ। हत्थिणाउरे दो जणीओ। कंपिल्लपुरे दो जणीओ। साएए दो जणीओ। पउमे पियरो विजया मायराओ। सब्याओ वि पासस्स अंतियं पव्वइयाओ। सक्कस्स अग्गमहिसाओ । ठिई सत्त पलिओवमाई। महाविदेहे वासे अंतं काहिति ॥ णाया० सु० २ व० ९ अ० १-८ । कण्हाआईणं ईसाणऽग्गमहिसीणं कहाणगाणि २३२ तेणं कालेणं तेणं समएणं रायगिहे समोसरणं-जाव-परिसा पज्जुवासइ । तेणं कालेणं तेणं समएणं कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कहंसि सीहासणंसि, सेसं जहा कालीए। एवं अट्ठ वि अज्झयणा काली-गमएणं नायव्वा, नवरं--पुव्वभवो वाणारसीए नयरीए दो जणोओ। रायगिहे नयरे दो जजोओ। सावत्थीए नयरीए दो जणोओ। कोसंबीए नयरीए दो जणीओ। रामे पिया धम्मा माषा । सव्वाओ वि पासस्स अरहओ अंतिए पव्वइयाओ। पुष्फचूलाए अज्जाए सिस्सिणियत्ताए। ईसाणस्स अग्गमहिसीओ । ठिई नवपलिओवमाइं । महाविदेहे वासे सिमिहिति बुजिमाहिति मुचिहिति सव्वदुक्खाणं अंतं काहिति ॥ २३३ गाहा-- कण्हा य कण्हराई, रामा तह रामरक्खिया । वसूया वसुगुप्ता वसुमित्ता, वसुंधरा चेत्र ईसाणे ॥१॥ णाया० सु० २ व० १० अ० १-८ । ६. पासनाहतित्थे भूयाईणं समणीणं कहाणगाणि । २३४ १ सिरि २ हिरि ३ धिइ ४ कित्तीओ ५ बुद्धी ६ लच्छी, य होइ बोद्धव्वा। ७ इलादेवी ८ सुरादेवी ९ रसदेवी १० गंधदेवी य॥ . महावीरसमोसरणे सिरिदेवीए नट्टविही २३५ तेणं कानेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया। सामी समोसढे, परिसा निग्गया। तेणं कालेणं तेणं समएणं सिरिदेवी सोहम्मे कप्पे सिरिडिसए विमाणे सभाए सुहम्माए सिरिसि सीहासणंसि चहि सामाणियसाहस्साहि चहि महत्तरियाहि, सपरिवाराहि जहा बहुपुत्तिया,-जाव-नट्टविहिं उबदंसत्तिा पडिगया। नवरं दारियाओ नत्थि। पुटवभवपुच्छ।। सिरिदेवीपुव्वभवे भूयाकहाणगं २३६ तेणं कालेणं तेणं समयेणं रायगिहे नयरे, गुणसिलए चेइए, जियसत्तू राया। तत्थ णं रायगिहे नयरे सुदंसणो नाम गाहावई परिवसइ अड्डे-गाव-अपरिभूए। तस्स णं सुदंसणस्स गाहावइस्स पिया नाम भारिया होत्था सोमाला। तस्स णं सुदंसणस्स गाहावइस्स धूया, पिवाए गाहावयणीए अत्तिया भूया नाम दारिया होत्था, बुड्ढा बुड्ढकुमारी जुण्णा जुष्णकुमारी पडियपुयथणी वरगपरिवज्जिया यावि होत्था॥ भूयाए पाससमोसरणे गमणं २३७ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए-जाव-नवरयणीए वण्णओ सो चेव । समोसरणं। परिसा निग्गया। तए णं सा भूया दारिया इमीसे कहाए लट्ठा समाणी हट्ठतुवा जेणेव अम्मापियरो, तेणेव उवागच्छइ, उवागच्छित्ता एवं क्यासी"एवं खलु, अम्मताओ पासे अरहा पुरिसावाणीए पुव्वाणुपुचि चरमाणे-जाव-गणपरिबुडे विहरइ । तं इच्छामि णं, अम्मताओ, सुब्भेहिं अन्भणुन्नाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवन्दिया गमित्तए।" "अहासुह, देवाणुप्पिए !, मा पडिबन्धं करेह"। तए णं सा भूया दारिया व्हाया-जाव-सरीरा चेडीचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छिता, धम्मियं जाणप्पवरं दुख्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy