SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ पासनाहतित्थे राई-आईणं कहाणगाणि २२५ . दाहिणिल्लपिसायकुमारिदग्गमहिसोणं कमलाईणं कहाणगाणि २२३ गाहाओ-- कमला कमलप्पभा चेव, उप्पला ५ सुदंसणा। रूववई बहुरुवा, सुरूबा सुभगा वि य ॥१॥ पुण्णा बहुपुत्तिया चेब, उत्तमा भारिया वि यापउमा वसुमती चेव, कणगा कणगप्पभा ॥२॥ वडेंसा केउमई चेव, बइरसेणा रइप्पिया। रोहिणी नवमिया चेव, हिरीपुप्फवती ति य॥३॥ भुयगा भुयगवई चेव, महाकच्छाऽपर इथा। सुघोसा विमला चेव, सुस्सरा य सरस्सई ॥४॥ णाया० सु० २ ब० ५ अ० ३२ । २२४ तेणं कालेणं तेणं समएणं रायगिहे समोसरणं-जाव-परिसा पज्जुवासइ । तेणं कालेणं तेणं समएणं कमला देवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलसि सीहासणंसि सेसं जहा कालीए तहेव, नवरं--पुन्वभवे नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावइस्स कमलसिरीए भारियाए कमला दारिया पासस्स अंतिए निक्खता। कालस्स पिसायकुमारिदस्स अम्गमहिसी। अद्धपलिओवमं ठिई। णाया० सु० २ व० ५ अ० १ । २२५ एवं सेसा वि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं । भाणियव्वाओ सव्वाओ नागपुरे सहसंबवणे उज्जाणे । मायापियरो धूया-सरिसनामया। ठिई अद्धपलिओवमं । णाया० सु०२ व० ५ अ०२-३२ । महाकालाइ-उत्तरिल्लपिसाय-इंदग्गमहिसोणं कहाणगाणि २२६ छट्ठो वि वग्गो पंचमवग्ग-सरिसो, नवरं--महाकालाईणं उत्तरिल्लाणं इंदाणं अग्गहिसीओ। पुव्वभवे । सागेए नगरे। उत्तरकुरुउजाणे। मावापियरो ध्या--सरिनामया। सेसं तं चेव ।। णाया० सु० २ व० ६ अ० १-३२ । सूरऽग्गमहिसोणं कहाणगाणि २२७ तेणं फालेणं तेणं समएणं रायगिहे समोसरणं-जाव-परिसा पज्जुवासइ । तेणं कालेणं तेणं समएणं सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि । सेसं जहा कालीए तहा, नवरं-पुव्वभवो अरक्रीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सूरप्पभा दारिया। सूरस्स अग्गमहिसी। ठिई अद्धपलिओवर्म पंचहि वाससहि अभहियं। सेसं जहा कालीए ।। णाया० सु०२ व०७ अ० १ । २२८ एवं--आयवा, अच्चिमाली, पभंकरा। सव्वाओ अरक्चुरीए नयरीए॥ णाया० सु० २ व० ७ अ० २-४ । चंदऽग्गमहिसीणं कहाणगाणि २२९ तेणं कालेणं तेणं समएणं रायगिहे समोसरणं-जाव-परिसा पज्जुवासइ । तेणं कालेणं तेणं समएणं चंदपभा देवी चंदप्पभंसि विमाणंसि चंदप्पभंसि सीहासणंसि । सेसं जहा कालीए, नवरं-पुव्वभवो महुराए नयरोए चंदवडेंसए उजाणे। चंदप्पभे गाहावई । चंदपिरी भारिया। चंदप्पभा दारिया। चंदस्स अग्गमहिसी। ठिई अद्धपलिओवमं पण्णासवाससहस्सेहि अन्भहियं ।। सेसं जहा कालीए । णाया० सु० २ व० ८ अ० १ । २३० एवं--दोसिणाभा, अच्चिमाली, पभंकरा । महुराए नयरीए। मायापियरो धूया-सरिसनामा ॥ णाया० सु० २ व० ८ अ० २-४ । पउमावइआईणं सक्कऽग्गमहिसीणं कहाणगाई २३१ तेणं कालेणं तेणं समएणं रायगिहे समोसरणं-जाव-परिसा पज्जुवासइ । तेणं कालेणं तेणं समएणं पउमावई देवी सोहम्मे कप्पे पउमवडेंसए विमाणे सभाए सुहम्माए पउमंसि सीहासणंसि जहा कालीए। ध० ०२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy