SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ पोट्टिला कहाण २१५ तए णं सा पोट्टिला ताओ अज्जाओ एवं व्यासी --" इच्छामि णं अज्जाओ ! तुब्भं अंतिए केवलिपण्णत्तं धम्मं निसामित्तए । " तए णं ताओ अज्जाओ पोट्टिलाए विचित्तं केवलिपण्णत्तं धम्मं परिकर्हति ॥ पोहिलाए सावियाधम्मग्रहणं १७८ तए णं सा पोट्टिला धम्मं सोच्चा निसम्म हट्ठा तुट्ठा एवं वयासी -- "सद्दहामि णं अज्जाओ ! निग्गंथं पावयणं- जाव से जहेयं तुम्भे वयह इच्छामि णं अहं शुभं अंतिए पंचाणुव्वइयं सत्तसिश्वावदयं-सहं गिहिषम्मं विजिताए । अहा देवाप्पिए । तसा पहिला तास अजा अंतिए पंचाणुपं जाव-गिम्मिं पहिचन, लाओ अजाओ चंद्र नमसह बंदिता मं सित्ता पडिविसज्जेइ । तए णं सा पोट्टिला समणोवासिया जाया जाव - पडिला भेमाणी विहरइ ॥ पोट्टलाए पव्वज्जागहण संकल्पो १८९ तए णं तीसे पोट्टिलाए अण्णया कयाइ पुव्वरताव रत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थिए- जाव-संकप्पे समुपज्जत्था -- एवं खलु अहं तेयलिपुत्तस्स पुव्वि इट्ठा- जाव-मणामा आसि, इयाणि अणिट्ठा - जाव अमणामा जाया । नेच्छइ णं तेलीपुत्ते मम नामगोयमवि सवगयाए कि पुण दंसणं वा परिभोगं वा ? तं सेयं खलु ममं सुव्वयाणं अज्जाणं अंतिए पव्वइत्तए - - एवं सं संपेता पाउप्यभावाए रवणीए-जाव-ट्टियम्य पूरे सहस्वरस्तिम्मि दिणयरे तेयसा जलते जेवतेयलिपुत्ते तेव उवागच्छह, उवागच्छिता करबल-परिमहिषं सिरसावतं मत्थए अंजलि कट्टु एवं क्यासी एवं खलु देवानुविधा ! मए सुव्वाणं अज्जाणं अंतिए धन्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तं इच्छामि णं तुर्भेह अन्भणुष्णाया पचइत्तए । " 7 तंलिपुत्तं पर धम्मबोह्करणपडिबढाए पोट्टिलाए पव्वज्जागणं वेदलोगुवबाओ य १६० एषं ते पोट्टि एवं क्यासी- "एवं खलु तुमं देवापिए! मुंडा पण्यइया समाणी कालमा काला अणयरंतु देवसोए देवता उपजिहिंसि तं जह गं तुमं देवाप्पिए । मर्म ताओ देवलोगाली आगम्म केवलिपणले धम्मे बोहेहि तोऽहं जिससे अह णं तुमं ममं न संबोहेसि तो ते न विसजेोमि ॥" तए णं सा पोट्टिला तेयलिपुत्तस्स एयमट्ठ पडिसुणेइ ॥ १०१ तर ते विलं असणं पानं वाइमं साइमं उखडावे, उखडावेला मिल-माइ-नियम-सयण संबंधि-परिवणं आमंतेजवारे सम्माणेह पक्कारेता सम्माता पोट्टि व्हाये सवालंकारविभूसियं पुरिससह वाहिणीयं सीयं दुहितामिसनाइ - नियग-सय-संबंधि-परियणेणं सद्धि संपरिवुडे सव्विड्ढीए-जाव- दुंदुहिनिग्धोसनाइय-रवेणं तेयलिपुरं मज्झमज्झेणं जेणेव सुव्वयाणं उarer तेणेव उवागच्छइ, उवागच्छित्ता सोयाओ पच्चोरहइ, बच्चो रुहित्ता पोट्टिलं पुरओ कट्टु जेणेव सुव्वया अज्जा तेणेव उवागच्छइ, उवागच्छित्ता वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी- "एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्ठा - जाव-मणामा । एस णं संसारभउव्विग्गा भोया जम्मण जर मरणाणं इच्छइ देत्राणुप्पियाणं अंतिए मुंडा भविता अगाराओ अणवारियं पव्व पडितु देवापिया सिस्मिणिभि ं।" महा मा पहियं करेहि। १८२ तएषं सा पहिला सुब्ववाहि अज्जा हि एवं वृत्ता समाणो हड्डा उतरपुरशीथमं दिसीमागं अवक्कम. अवक्कमिता सदमेव आभरणमलाकार ओमद, ओमदत्ता सयमेव पंचमुट्ठियं खोयं करे, जेणेव सुन्ववाओ अनाओ तेणेव उवागच्छद उदागण्ठित बंद ave दासता एवं क्यासी आणिं अभ्ना ! सोए एवं जहा देवाणंदाजाव-एक्कारस अंगाई अहिज्जद, यहूणि वासागि सामण्णपरियागं काउगह पाउगित्ता मासियाए संतेहणाए अतागं झोसेला सह भलाई अगसणं एता आलोयपडता समाहिता कलमासे का सिल्वा अग्नयरेसु देवसोए देवताए उबवण्णा ।। कणगरहस्स मच्चू तए णं से कणगरहे राया अण्णया कयाइ कालधम्पुणा संजुत्ते यावि होत्था ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy