________________
२१६
धम्मकहाणुओगे तईओ खंधो
तए णं ते राईसर-जाव-नीहरणं करेंति, करेत्ता अण्णमण्णं एवं क्यासी-"एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य-जावमुच्छिए पुत्ते वियंगित्या। अम्हे णं देवाणुप्पिया! रायाहीणा रायाहिट्ठिया रायाहीणकज्जा। अयं च णं तेयली अमच्चे कणगरहस्स रणो सव्वट्ठाणेसु सव्वभूमियासु लद्धपच्चए दिन्नक्यिारे सव्वकज्जवड्ढावए यावि होत्था । तं सेयं खलु अम्हं तेयलिपुत्तं अमच्चं कुमारं जाइत्तए" ति कटु अण्णमण्णस्स एयम पडिसुणेति, पडिसुणेत्ता जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति, उवागच्छित्ता तेयलिपुत्तं एवं क्यासी-“एवं खलु देवाणुप्पिया! कणगरहे राया रज्जे य-जाव-मुच्छिए पुत्तं वियंगित्या। अम्हे णं देवाणुप्पिया ! राथाहोणा रायाहिट्ठिया रायाहीणकज्जा। तुम च णं देवाणुप्पिया! कणगरहस्स रण्णो सवठाणेसु सव्वभूमियासु लद्धपच्चए दिनक्यिारे रजधुराचितए होत्था। तं जइ णं देवाणुपिया! अत्थि केइ कुमारे रायलक्खणसंपण्णे अभिसेयारिहे तणं तुम अम्हं दलाहि जणं अम्हे महया-महया रायाभिसेएणं अभिसिंचामो।"
कणगज्झयस्स रायाभिसेओ १८३ तए णं तेयलिपुत्ते तेसि ईसरपभिईणं एयमट्ठ पडिसुणेइ, पडिसुणेत्ता कणगज्झयं कुमारं व्हायं-जाव-सस्सिरीयं करेइ, करेत्ता तेसि
ईसरपभिईणं उवणेइ, उवणेत्ता एवं वयासी--"एस णं देवाणुप्पिया! कणगरहस्स रण्णो पुत्ते पउमावईए देवीए अत्तए कणगज्झए नाम कुमारे अभिसेयारिहे रायलक्खणसंपण्णे, मए कणगरहस्स रण्णो रहस्सिययं संवड्ढिए । एयं णं तुब्भे महया-महया रायाभिसेएणं अभिसिंचह ।" सव्वं च से उट्ठाणपरियावणियं परिकहेइ । तए णं ते ईसरपभिइओ कणगझयं कुमारं महया-महया रायाभिसेएणं अभिसिंचंति ।। तए णं से कणगज्झए कुमारे राया जाए-महयाहिमवंत-महंत-मलय-मंदर-महिंदसार-जाव-रज्जं पसासेमाणे विहरइ ॥
तेयलिपुत्तस्स सम्माणं १८४ तए णं सा पउमावई देवी कणगज्झयं रायं सद्दावेइ, सद्दावेत्ता एवं क्यासो--"एस णं पुत्ता! तव रज्जे य रठे य बले य
वाहणे व कोसे 4 कोट्ठागारे य पुरे य अंतेउरे य, तुमं च तेयलिपुत्तस्स अमच्चस्स पभावेणं । तं तुम णं तेयलिपुत्तं अमच्चं आढाहि परिजाणाहि सक्कारेहि सम्माणेहि, इंतं अब्भुठेहि, ठियं पज्जुवासेहि, वच्चंतं पडिसंसाहेहि, अद्धासणेणं उबणिमंतेहि, भोगं च से अणुवड्ढेहि।" तए णं से कणगज्झए पउमावईए तहत्ति वयणं पडिसुणेइ, पडिसुणेत्ता तेयलिपुत्तं अमच्चं आढाइ परिजाणाइ सक्कारेइ सम्माणेइ, इंतं अन्भुट्टेड, ठियं पज्जुवासेइ, बच्चंतं पडिसंसाहेइ, अद्धासणेणं उवणिमंतेइ, भोगं च से अणुवड्ढेइ ॥
तेयलिपुत्तस्स पोट्टिलदेवकओ धम्मसंबोहोवाओ १८५ तए णं से पोट्टिले देवे तेयलिपुत्तं अभिक्खणं-अभिक्खणं केवलिपण्णत्ते धम्मे संबोहेइ, नो चेव णं से तेलिपुत्ते संबुज्झइ ।
तए गं तस्स पोट्टिलदेवस्स इमेयारूवे अज्झत्थिए-जाव-संकप्पे समुप्पज्जित्था-"एवं खलु कणगज्झए राया तेयलिपुत्तं आढाइ-जावभोगं च से अणुवड्ढइ, तए णं से तेयलिपुत्ते अभिक्खणं-अभिक्खणं संबोहिज्जमाणे वि धम्मे नो संबुज्झइ । तं सेयं खलु मसं कणगपझयं तेयलिपुत्ताओ विप्परिणामित्तए" त्ति कटु एवं संपेहेइ, संपेहेत्ता कणगज्झयं तेयलिपुत्ताओ विप्परिणामेइ। तए णं तेयलिपुत्ते कल्लं पाउप्पभायाए रयणीए-जाव-उट्ठियम्मि सूरे सहस्स-रस्सिम्मि दिणयरे तेयसा जलंते व्हाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते आसखंधवरगए बाहिं पुरिसेहिं सद्धि संपारवुड़े साओ गिहाओ निग्गच्छइ, निम्गच्छित्ता जेणेव कणगज्झए राया तेणेव पहारेत्थ गमणाए। तए णं तेयलिपुत्तं अमच्चं जे जहा बहवे राईसर-तलवर-माडंबिय-कोडुबिय-इब्भ-सेटि-सेणादइ-सत्थवाहपभियओ पासंति ते तहेव आढायांत परियाणंति अब्भुट्ठति, अंजलिपग्गहं करेंति, इटाहि कंताहि-जाव-वाहि आलवमाणा य संलवमाणा य पुरओ य पिट्ठओ
य पासओ य मग्गतो य समणुगच्छंति ॥ १८६ तए णं से तेयलिपुत्ते जेणेव कणगज्झए तेणेव उवागच्छद।
तए णं से कणगज्जए तेयलिपुत्तं एज्जमाणं पासइ, पासित्ता नो आढाइ नो परियाणाइ नो अब्भुठेइ, अणाढायमाणे अपरियाणमाणे अणब्भुट्ठमाणे परम्मुहे संचिट्ठइ। तए णं से तेयलिपुत्ते अमच्चे कणगज्झयस्स रपणो अंजलि करेइ। तओ यणं से कणगज्झए राया अणाढायमाणे अपरियाणमाणे अणब्भुट्ठमाणे तुसिणीए परम्मुहे संचिट्ठइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org