SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ पोहिला महाग १६९ पउमाबद्दल संरक्खणत्थं तयलिपुत्तस्स अणुमई तए णं तोसे पमावईए देवीए अन्यथा कमाइ पुव्वत्तावत्तकालसमस अयमेवाचे अस्थि-जाय संकल्ये समुपक्रिया एवं मग हे राया रज्जे व रट्ठे व बने व चाहने व कोसे व कोणारे व पुरे व अतिउरे व मुछिए गए गिद्धे अशोवबणे जाए जाए ते वियं-- अप्येवाणं हत्यगुलियाओं व अपेयाणं त्वं हि अप्येयानं पायगुलियाओ छिपाए दिवाणी व या नासाडाई फाले, अवधाणं अंगाई पि तं ज णं अहं दारयं पापानि सेयं खलु मम तं दारणं कणगरहस्य रहस्तिययं नेत्र सारक्खमाणीए संगोयेमाणीए विहतिए" ति एवं सं संपेता तेलिअम सहावे सहावेत्ता एवं वासी- "एवं स देवापिया! कणगरहे राया रज्जे व रट्ठे य ब य जाहणे य कोसे व कोठागारे व पूरे व अंतरे व मुछिए मडिए गिद्धे अशोववणे जाए जाए पुत्ते वियंगेइ- अप्पेगइया गं हत्थंगुलियाओ छिदइ, अप्पेगइयाणं हत्थंगुट्ठए छिदइ अप्पेगइयाणं पायंगुलियाओ छिदइ, अपेगइयाणं पायंगुटुए छिंद, अप्पेगइयाणं कण्णसक्कुलोओ छिदइ, अध्येगइयाणं नासाडाई फालेइ अप्पेगइयाणं अंगोवंगाई वित्ते । तं जइ णं अहं देवागुप्पिया ! दारगं पयायामि, तए णं तुमं कणगरहस्त रहस्तिययं चैव अणुपुव्वेणं सारक्खमाणे संगो संदेह तए णं से दारए उम्बुकालभावे विषय-परिणयते जगमगुप्ते तव ममय भिक्लाभाय भविस्स" तए णं से तेयलिपुत्ते अमच्चे पउमावईए देवीए एयमट्ठे पडिसुणेइ, पडिसुणेत्ता पडिगए । पउमावदारग- पोट्टिलादारियाणं जम्माणंतरं परोप्परं परावत्तण २१३ १७० तए णं पउमावई देवी पोट्टिला य अमच्ची सममेव गन्भं गेव्हंति, सममेव गन्भं परिवहंति सममेव गन्भं परिवट्ठेति । तए णं सा पमावई देवी नवण्हं मासाणं बहुप डिपुण्णाणं- जाव-पियदंसणं सुरूवं दारगं पयाया । जं रर्याणि च णं पउमाबाई देवी दारयं पयाया तं रर्याणि च णं पोट्टिला वि अमच्ची नवहं मासाणं विणिहायमावन्तं दारियं पयाया । तए णं सा पउमावई देवी अम्मधाई सद्दावेद, सहावेत्ता एवं क्यासी -- "गच्छह णं तुमं अम्मो ! तेयलिपुत्तं रहस्तिययं चेव सहावेहि।" तए णं सा अम्मधाई तह ति पडिसुणे, पडिसुणेत्ता अंतेउरस्त अवदारणं निग्गच्छs, निग्गच्छित्ता जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी--"एवं खलु देवा - पिया पउमावई देवी सहावे।" तए णं तेलि अन्नचाईए अंतिए एम सोया निसम्म अम्माईए सहि सामान नगर, निति अतेउरस्स अवदारणं रहस्सिययं चैव अनुप्यदिसह, अनुव्यवसित्ता जेणेव परमाबाई देवी तेथे उपागन्छ, उयागच्छिता करण परिमाहियं सिरसावतं एवं वासी संदितुणं देवाग्थिए मए काय-" - 6 लए पजमाई देवी तेवतियुतं एवं बयासी एवं कणगरहे राया-जायते वियंगे। अहं णं देवाविवा! दार पाया। तं तुमं णं देवाप्पिया ! एवं दार गेव्हा हि-नाव- तव मम यमिवाभावणे भविस्सद त्ति" कद्दू तेलपुत्तस्स हत्ये वस तए गं तेयलिपुत्ते पडमा हत्याओं दार गेव्हड, उत्तरिज्जे विहे अंतेरस्त रहस्तियं अवदारेण निछ, नियच्छिता एग व पोट्टल भारिया नेगेव उपागच्छद्र, उजगन्छिसा पोहिलं एवं वयासी- "एवं देवापिए! कणगरहे राया जब विने अयं दार कणगरहस्स पुते परमवईए असएसनं तुमं देवाग्थिए। इमं दार कणगरहस रहस्य वेद अशुपुत्रेणं सारस्वाहि य संगोयेहि य संदेह य तए णं एस दारए उम्मुक्कामावे तर य मम य पडणानईए य आहारे भवित" कि पोट्टिकाए पासे निक्विड, निखिता दोलाए पासाओ तं विनिहाय मावणियं दारियं गेड, हित्ता उत्तरिणं पिछेद, पिहेला अंतउरस्स अवदारेणं अणुप्यविसह, अणुष्वपिसित्ता जेणेव पउमावई देवी तेणेव उवाउवागपिछला पउमावईए देबीए पासे डावे-ब-दिनए । 1 दारियाए मयकि ए तो पाईए देवीए अंगपडियारियाओं परमावई देवि विहावमावणियं च दारिव पचा पासति पासिता जेणेव कनगर या तेन उचावच्छति उबागन्दिता करया परिग्यहि सिरसावतं मत्यए अंजलि कट्टु एवं वासी एवं खलु सामी ! पउमावई देवी मएल्लियं दारियं पयाया ।। " Jain Education International तणं कमनरहे राया तीसे मलवाए दारियाए नोहरणं करेह बहु लगाई मचाई करेह, करेता का बो 3 जाए ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy