SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ २१२ धम्मकहाणुओगे तईओ खंधो तेयलिपुत्तस्स पोट्टिलाए आसत्ती १६३ इमं च णं तेयलिपुत्ते अमच्चे हाए आसखंधवरगए महया-भड-चडगर-आसवाहणियाए निज्जायमाणे कलायस्स मुसियारदारगस्स गिहस्स अदूरसामंतेणं वीईवयाइ । तए णं से तेथलिपुत्ते अमच्चे मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीईक्यमाणे-वीईवयमाणे पोट्टिलं दारियं उप्पि पासायवरगयं आगासतलगंसि कणग-तिदूसएणं कीलमाणि पासइ, पासित्ता पोट्टिलाए दारियाए रूवे य जोव्वणे य लावण्णे य-जाव-अज्झोववण्णे कोडुंबियपुरिसे सदावेइ, सद्दावेत्ता एवं वयासी-- “एस णं देवाणुप्पिया! कस्स दारिया किं नामधेज्जा वा?" तए णं कोडुबियपुरिसा तेयलिपुत्तं एवं क्यासी---"एस णं सामी! कला यस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नाम दारिया-रूबेण य जोत्वणेण य लावण्णण य उक्किट्ठा उक्किटुसरीरा॥" १६४ पोट्टिलाए वरणं तए णं से तेयलिपुत्ते आसवाहगियाओ पडिणियत्ते समाणे अभितरठाणिज्जे पुरिसे सद्दावेइ, सद्दावेत्ता एवं क्यासी--"गच्छह णं तुब्भे देवाणुप्पिया! कलायस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह।" तए णं ते अभितरठाणिज्जा पुरिसा तेयलिणा एवं वुत्ता समाणा हद्वतुट्ठा-जाव-करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं सामी! तह ति आणाए विणएणं क्यणं पडिसुति, पटिसुणेत्ता तेयलिस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणे कलायस्त मूसियारदारयस्स गिहे तेणेव उवागया। तए णं से कलाए मूसियारदारए ते पुरिसे एग्जमाणे पासइ, पासित्ता हट्ठतुढे आसणाओ अब्भुट्टेड, अब्भटठेत्ता सत्तटुपयाई अणुगच्छइ, अणुगच्छित्ता आसणेणं उवणिमंतेइ, उवणिमंतेत्ता आसत्थे वीस थे सुहासणवरगए एवं क्यासी--"संदिसंतुणं देवाणुप्पिया ! किमागमणपओयणं?" तए णं ते अभितरठाणिज्जा पुरिसा कलायं मूसियारदारयं एवं क्यासी--"अम्हे णं देवाणुप्पिया! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए परेमो। तं जाणं जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो वा दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स। तो भण देवाणुप्पिया! किं दलामो सुकं ॥" तए णं कलाए मुसियारदारए ते अभितरठाणिजे पुरिसे एवं क्यासी-“एस चेव णं देवाणुप्पिया! मम सुंझे जण्णं तेयलिपुत्त मम दारियानिमित्तेणं अणुग्गहं करेइ।" ते अभितरठाणिज्जे पुरिसे विपुलेणं असण-पाण-खाइ-साइमेणं पुप्फ-वत्थ-गंध मल्लालंकारेण सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसण्जेइ ।। १६६ तए गं ते अभितरठाणिज्जा पुरिसा कलायस्स मूसियारदारयस्स गिहाओ पडिनियतंति, जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति, उवागच्छित्ता तेयलिपुत्तं अमच्चं एयम्ठं निवेइंति ।। पोट्टिलाए पाणिग्गहणं १६७ तए णं कलाए मुसियारदारए अण्णया कयाइ सोहणंसि तिहि-करण-नक्खत्त-मुहत्तंसि पोट्टिलं दारियं व्हायं सव्वालंकारविभसियं सीयं दुरुहेत्ता मित्त-नाइ-नियगा-सयण-संबंधि-परियणेणं सद्धि संपरिवुडे साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता सविडडीए तेयलिपुरं नयरं मज्झमज्झेणं जेणेव तेलिस्स गिहे तेणेव उवागच्छइ, पोट्टिलं दारियं तेयलिपुत्तस्स सयमेव भारियत्ताए दलया। तए णं तेयलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासइ, पासित्ता हट्टतुळे पोट्टिलाए सद्धि पट्टयं दुरुहड, दुरुहित्ता सेयापीएहि कलसेहि अप्पाणं मज्जावेइ, मऊ जावेत्ता अग्गिहोम कारेइ, कारेत्ता पाणिग्गहणं करेइ, करेता पोट्टिलाए भारियाए मित्त-नाईनियग-सयण-संबंधि-परियणं विउलेणं असण-पाण-खाइम-साइमेणं पुष्फ-वत्थ-गंध-मल्लालंकारेणं सरकारेइ सम्माणेइ, सरकारता सम्माणेत्ता पडिविसज्जेइ। तए णं से तेवलिपुत्ते पोटिलाए भारियाए अणुरत्ते अविरत्ते उरालाई माणुस्सगाई भोगभोगाई भुजमाणे विहरद्द ।। कणगरहस्स रज्जासत्ती पुत्तंगछयणं च १६८ तए णं से कणगरहे राया रज्जे य रठे व बले य वाहणे य कोसे य कोट्ठागारे य पुरे य अंतेउरे 4 मुच्छिए गटिए गिद्धे अज्झो वण्णे जाए जाए पुत्ते दियंगे इ-अपेगइयाणं हत्थंग लियाओ छिवह, अप्पेगइयाग हत्थंगुट्टए छिदइ, अप्पेगइयाणं पायंगुलियाओ छिदाइ. अप्पेगइयाणं पायंगुट्टए छिदइ अप्पेगइयाणं कण्णसक्कुलीओ छिचइ, अप्पेगइयाणं नासापुडाई फालेइ, अप्पेगइयाणं अंगोवंगाई वियत्तेइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy