SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ २०६ लए णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवागच्छति, उपागच्छत्ता दोबई देखि सहावेति सहायता एवं क्यासी--- "एवं खलु देवाप्पिए! अम्हेहि वेराणं अंतिए धमे निसते जाय-पव्यामो तुमं णं देवापिएक करेस ?" तए गं सादोई से पंच पंडवं एवं बासी "जइणं तुभे देवाणुपिया ! संसार भउग्विग्गा जाव-पव्वयह, मम के अण्णे आलंबे वा आहारे वा पडिबंधे वा भविस्सइ ? अहं पिय णं संसारभाि देवास पचस्तामि ।।" महाणुओगे तईओ बंधो १४१ ए से पंच पंडवा कोरिले सहावे सहायता एवं बी "खिने भो देवानिका पंडुसेगस कुमारस्त महत्वं महत्वं महरिहं वि राधाभिसेहं उपद्रवेह" पंड़सेमल अभिसेओ-जाबराया जाए- जाव- रज्जं पसाहेमाणे विहरइ || तए णं ते पंच पंडवा दोवई य देवी अण्णया कयाइ दंडुसेणं रायाणं आपुच्छति । तए णं से पंडुसेणे राधा कोडुंबियपुरिसे सद्दावेद, सहावेत्ता एवं क्यासी- "विष्णामेव भो देवासुविधा । विश्वमणाभिसेयं करेह-जाव-पुरिततहस्त वाहिणीओ निविदाओ उबटूवेह" नाव- सिविवाओ पच्चो बेरा भगवंतो तेच उगत उगता बेरं भगवंतं श्वित्तो आहिणपाणिं करेति, करेला निमंति नमसला एवं उपासी मालिले भने! तोए-जाव-समणा जावा, पोस्त पुण्याई अजिंति, अहिजित्ता बणि साम माहिमालमा तमणेहि उत्पानं भावमाणाविहरति । तए णं सा दोई देवी सीधाओ पचोर जाव-पव्यइया मुख्यवाए अजमाए सिसिनियताए बलयंति एक्कारस अंगाई अहि बहूनि वाला मसालामाल अप्पाणं भावमाणी विहरद । तए णं ते येरा भगवंतो अष्णया कयाइ पंडुमहराओ मयरीओ सहस्संबवणाओ उज्जाणाओ पडिनिक्खमंति, पडिनिक्ख मिता बहिया जणवयविहारं विहरति ॥ अरिनेमिस्स निव्वाणं १४२ काले ते समएणं भरा अरिनेमी जेगेव सुरद्वाजणवए तेज उवागन्दा उचायिता सुरद्वाजणवयंसि संजमेणं तसा अप्पाणं भावेमाणे विहरइ । तर बहुजणी अण्णमस्त एक्साइक्लड भास पण्णवं पवेद एवं देवाचिया अरहा अरिदुनेमी सुरद्वाजणए संज तवसा अप्पाणं भावेमाणे विहरइ ।। १४३ लए णं ते द्विपामो पंच अणगार। बहुत अंतिए एक्म सोच्वा अष्णमणं सहावेति सहायता एवं "एवं खलु देवाणुप्पिया ! अरहा अरिट्ठनेमी पुव्वा णुपुव्वि चरमाणे गामाणुगामं वुइज्जमाणे सुहंसुहेणं विहरमाणे सुरट्ठाजणवए संजमेणं तवसा अमाणं भावेमाणे विहरइ । तं सेयं खलु अम्हं थेरे भगवंते आपुच्छितः अरहं अरिटुर्नाम वंदनाए गमित्तए ।" अण्णमण्णस्स एयमट्ठ पडिसुर्णेति, पडिसुणेला जेणेव थेरा भगवंतो तेणेव उवागच्छंति, उवागच्छित्ता थेरे भगवंते वंदति ममसंति, वंदित्ता नमसित्ता एवं वासी- "अम्भणुष्णाया समाना भरहं अरिनेमि वंदनाए गमितए।" अहासुहं देवाविया ! तए णं ते जुहिट्ठिलपामोक्खा पंच अणगारा थेरेहिं अन्भणुष्णाया समाणा थेरे भगवंते बंदंति नर्मसंति, वंदिता नमसित्ता थेराणं अंतियाओ पति पनिमित्ता मामा अपि तवोकम्येणं गामागाम भाषा सुगुणं विहरमाणा व हत्थक नपरे व उपागच्छति उपागता त्यकन्यस्त बहिया सहसांगणे उमाणे संजणं तवसा जवा भामाणाविहरति । तए णं ते जुहिट्ठिलवज्जा चत्तारि अणगारा मासक्खमणपारणए पढमाए पोरिसीए सज्झायं करेंति, बीयाए झाणं झायंति एवं जहा गोमसामी, नवरं हिट्टितं आपुच्छति जाब-अडमाना बहुजनल निसामेति एवं खलु देवाणुपिया | अरहा अरिनेमी उज्जतसेलसिहरे मासिएवं भत्ते अपाणएवं पंचहि छत्तीसह अनगरसहि सद्धि कालगए-जाव-सम्पही ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy