________________
अरिठुनेमितित्थे दोवईकहाणयं
२०७
पंडवाणं निव्वाणं १४४ तए ते जुहिट्ठिलवज्जा चतारि अणगारा बहुजणस्स अंतिए एयमठ्ठ सोच्चा निसम्म हत्थकप्पाओ नयराओ पडिनिक्खमंति, पडि
निक्खमित्ता जेणेव सहस्संबवणे उज्जाणे. जेणेव जुहिट्ठिले अणगारे तेणेव उवागच्छंति, उवागच्छित्ता भत्तपाणं पच्चुवेक्खंति, पच्चुबेक्खिता गमणागमणस्स पडिक्कमंति, पडिक्कमिता एसणमणेसण आलोएंति, आलोएत्ता भत्तपाणं पडिसेंति, पडिदंसेत्ता एवं बयासी"एवं खल देवाणुप्पिया! अरहा अरिटुनेमी उज्जंतसेलसिहरे मासिएण भत्तेणं अपाणएणं पंचहि छत्तीसेहि अणगारसएहि सद्धि कालगए। तं सेयं खलु अम्हं देवाणुप्पिया! इमं पुव्वगहियं भत्तपाणं परिद्ववेत्ता सेत्तुज्ज पव्वयं सणि-सणियं दुरुहित्तए, सलेहणा-असणा-झोसियाणं काल अणवेक्खमाणाणं विहरित्तए ति" कटु अण्णमण्णस्स एयमट्ठ पडिसुणेति, पडिसुणेत्ता तं पुव्वगहियं भत्तपाणं एगंते परिट्ठवेति, परिवेत्ता जेणेव सेत्तुज्जे पव्वए तेणेव उवागच्छंति, उवागछित्ता सेतुज्ज पव्वयं सणियं-सणियं दुरुहंति दुरुहिता संलेहणाअसणा-झोसिया कालं अणवकंखमाणा विहरंति ।
तए णं ते जुहिट्ठिलपामोक्खा पंच अणगारा सामाइयमाइयाई चोद्दसपुब्बाई अहिज्जित्ता, बहूणि वासाणि सामण्णपरियागं पाउणित्ता, दोमासियाए संलेहणाए अताणं झोसेत्ता जस्सट्ठाए कोरइ नग्गभावे-जाव-तमट्ठमाराहेंति, आराहेत्ता अणतं केवलवरनाणदंसणं समुप्पाडेता तओ पच्छा सिद्धा-जाव-सव्वदुक्खप्पहीणा ॥
दोवईए देवगई १४५ तए णं सा दोवई अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जिता बहूणि वासाणि सामण्णपरियागं
पाउणित्ता मासियाए सलेहणाए अत्ताणं झोसेता आलोइय-पडिक्कंता कालमासे कालं किच्चा बंभलोए उववण्णा । तत्थ णं अत्थेगइयाणं
देवाणं दस सागरोवमाई ठिई पण्णत्ता। तत्थ णं दुवयस्स वि देवस्स दससागरोवमाई ठिई। १४६ से णं भंते! दुवए देवे ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता-आव-महाविबेहे वासे सिजिनहिहजाव-सव्वदुखखाणमंतंकाहिइ ।'
णाया. सु. १, अ. १६ ।
१. वृत्तिकृता समुद्धता निगमनगाथा--
सुबहू वि तव-किलेसो, नियाण-दोसेण दूसिओ संतो। न सिवाय दोवईए, जह किल सूमालिया-जम्मे ।।१।। अथवा-- अमणुण्णमभत्तीए, पते दाणं भवे अणत्थाय । जह कडुय-तुंब-दाणं, नागसिरि-भवम्मि दोवईए ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org