SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे सईओ खंधो अपरिक्खणीयकण्हस्स पंडवकया परिक्खा १२९ तए णं से कण्हे वासुदेवं लवणसमुई मज्नंमज्झेणं वोईवयमाणे-बीईवयमाणे गंगं उवागए ते पंच पंडवे एवं वयासो--गच्छह गं तुम्भे देवाणुप्पिया! गंगं महानई उत्तरह-जाव-ताव अहं सुट्ठियं लवणाहिवई पासामि। तए णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं बुत्ता समाणा जेणेव गंगा महानदी तेणेव उबागच्छंति, उवागच्छित्ता एगट्टियाए मग्गण-गवेसणं करेंति, करेत्ता एगट्ठियाए गंगं महानई उत्तरंति, उत्तरित्ता अण्णमण्णं एवं वयंति--पहू गं देवाणुप्पिया! कण्हे वासुदेवे गंगं महानई बाहाहि उत्तरित्तए, उदाहू नो पहू उतरित्तए? त्ति कटु एगट्ठियं णूति, मेत्ता कण्हं वासुदेवं पडिवालेमाणा-पडिवालेमाणा चिट्ठति ॥ १३० तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई पासइ, पासित्ता जेणेव गंगं महानई तेणेव उवागच्छइ, उवागच्छित्ता एगट्ठियाए सम्वओ समंता मग्गण-गवेसणं करेइ, करेत्ता एगट्ठियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ, एगाए बाहाए गंगं महानई बाढि जोयणाई अद्धजोयणं च वित्थिण्णं उत्तरिउ पयत्ते यावि होत्था । तए णं से कण्हे वासुदेवे गंगाए महानईए बहुमज्झदेसभाए संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था॥ १३१ तए णं तस्स कण्हस्स वासुदेवस्स इमेयारूवे अज्झथिए-जाव-समुप्पज्जित्था--अहो णं पंच पंडवा महाबलवगा जेहिं गंगा महानई बाट्टि जोयणाई अद्धजोयणं च वित्थिण्णा बाहाहि उत्तिण्णा। इच्छंतएहिं णं पंह पंडहिं पउमनाभे हय-महिय-पवरवीर-घाइयविविडिय-चिंध-धय-पडागे किच्छोवगयपाणे दिसोदिसि नो पडिसेहिए। तए णं गंगादेवी कण्हस्स बासुदेवस्स इमं एयाहवं अज्झत्थियं-जाव-जाणित्ता थाहं वियरइ। तए णं से कण्हे वासुदेवे मुहुतंतरं समासासेइ, समासासेत्ता गंगं महानदि बाट्टि जोयणाइं अद्धजोयणं च वित्थिण्णं बाहाए उत्तरह उत्तरित्ता जेणेव पंच पंडदा तेणेव उवागच्छइ, उवागच्छित्ता पंच पंडवे एवं क्यासी--अहो णं तुब्भे देवाणुप्पिया ! महाबलवगा, जेहिं णं तुन्भेंहि गंगा महानई बाट्टि जोयणाई अद्धजोयणं च वित्थिण्णा बाहाहि उत्तिण्णा । इच्छंतएहि णं तुम्भेहि पउमनाहे हयमहिय-पवरवीर-धाइय-विवडियचिध-धय-पडागे किच्छोवगयपाणे दिसोदिसि नो पडिसेहिए। १३२ तए णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासी-- "एवं खलु देवाणुप्पिया! अम्हे तुब्भेहिं विसज्जिया समाणा जेणेव गंगा महानई तेणेव उवागच्छामो, उवागच्छित्ता एगट्टियाए मग्गणगवेसणं करेमो, करेत्ता एगट्टियाए गंगं महानइं उतरेमो, उत्तरेत्ता अण्णमण्णं एवं वयामो-पहू गं देवाणप्पिया ! कण्हे वासुदेवे गंगं महानई बाहाहि उत्तरित्तए, उदाहु नो पहू उत्तरित्तए? ति कटु एगट्ठियं णूमेमो, तुम्भे पडिवालेमाणा चिट्ठामो ॥" कण्हेण पंडवाणं निव्वासणं १३३ तए णं से कण्हे वासुदेवे तेसि पंचपंडवाणं एयम8 सोच्चा निसम्म आसुरुत्ते-जाव-मिसिमिसेमाणे तिवलियं भिडि निडाले साहटु एवं वयासी'अहो णं जया मए लवणसमुदं दुवे जोयण पयसहस्सवित्यण्णं वोईवइत्ता पउमनाभं हय-महिय-पवरवीर-घाइय-विडियचिध-धय पडागं किच्छोवगयपाणं दिसोदिसि पडिसेहिता अवरकंका संभम्गा, दोवई साहत्थि उवणीया, तया णं तुब्भेहिं मम माहप्पं न विण्णायं, इयाणि जाणिस्सह त्ति कट्ट लोहदंडं परामुसइ, परामुसिता पंचण्हं पंडवाणं रहे चूरेइ, चूरेत्ता पंच पंडवे निविसए आणवेइ । तत्थ णं रहमद्दणे नामं कोट्ठट्ठ निविट्ठ॥ तए णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ, उवागच्छिता सएणं खंधावारेणं सद्धि अभिसमण्णागए यावि होत्था । तए णं से कण्हे वासुदेवे जेणेव बारवई नयरी तेणेव उवागच्छइ, उवागच्छित्ता अणुप्पविसइ ।। १३४ तए णं ते पंच पंडवा जेणेव हत्थिणाउरे नयरे तेणेव उवागच्छंति, उवागच्छित्ता जेणेव पंडू राया तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं इसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-एवं खलु ताओ! अम्हे कण्हेणं निव्विसया आणत्ता। तए णं पंडू राया ते पंच पंडवे एवं वयासी--"कहण्णं पुत्ता! तुब्भे कण्हेणं वासुदेवेणं निविसया आणता?" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy