SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ अरिटुनेमितित्थे दोवईकहाणयं १२५ तए णं तस्स कविलस्स वासुदेवस्स इमेयारूबे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--कि मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे, जस्स णं अयं संखसद्दे ममं पिव मुहवायपूरिए वियंभइ ? कविले बासुदेवे सद्दाइं सुणेइ। मुणिसुव्बए अरहा कविलं वासुदेवं एवं वयासी--से नूणं कविला वासुदेवा ! ममं अंतिए धम्म निसामेमाणस्स [ते?] संखसह आकण्णिता इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--किमण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे, जस्स णं अयं संखसद्दे मम पिव मुहवायपूरिए वियंभइ ? से नूणं कविला वासुदेवा ! अद्वै समठे ? हंता ! अत्थि। तं नो खलु कविला! एवं भूयं वा भव्वं वा भविस्सं वा अण्णं एगखेते एगजुगे एगसमए णं दुवे अरहंता वा थकवट्टी वा बलदेवा वा वासुदेवा वा उपज्जिसु वा उप्पज्जंति वा उप्पज्जिस्संति वा। एवं खलु वासुदेवा ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हत्थिणाउराओ नयराओ पंडुस्स रण्णो सुव्हा पंचाहं पंवाणं भारिया दोवई देवी तव पउमनाभस्त रण्णो पुव्वसंगइएणं देवेणं अवरकंकं नरि साहरिया। तए णं से कण्हे वासुदेवे पंचहि पंडवेहिं सद्धि अप्पछठे हि रहेहि अवरकंक रायहाणि दोवईए देवीए कूवं हवमागए। तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रण्णा सद्धि संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवायपूरिए इव वियंभइ ।। १२६ तए णं से कविले वासुदेवे मुणिसुव्वयं अरहं बंदइ नमसइ, वंदित्ता नमंसित्ता एवं बयासी--गच्छामि गं अहं भंते ! कण्हं वासुदेवं उत्तमपुरिसं सरिसपुरिसं पासामि ।। तए णं मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासो--नो खलु देवाणुप्पिया! एवं भूयं वा भग्वं वा भविस्सं वा जण्णं अरहता वा अरहंतं पासंति, चक्कवट्टी वा चक्कट्टि पासंति, बलदेवा वा बलदेवं पासंति, वासुदेवा वा वासुदेवं पासंति । तहवि य णं तुमं कण्हस्स वासुदेवस्स लवणसमुदं मझमज्झेणं वीईवयमाणस्स सेयापीयाई धयग्गाई पासिहिसि । १२७ तए णं से कविले वासुदेव मुणिसुब्वयं अरहं बंदइ नमसइ, वंदित्ता नमंसित्ता हत्थिखंध दुरुहइ, दुरुहित्ता सिग्धं तुरियं चवलं चंडं जइणं वेइयं जेणेव वेलाउले तेणेव उवागच्छइ, उवागच्छित्ता कण्हस्स बासुदेवस्स लवणसमुदं मझमझणं बोईवयमाणस्स सेयापोयाइं धयग्गाई पासइ, पासित्ता एवं वयइ--एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुई मज्झमज्झेणं वीईवयइ ति कटु पंचयण्णं संखं परामुसइ, परामुसित्ता मुहवायपूरियं करेइ। तए णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखस आयण्णेइ, आयपणेता पंचयण्णं संखं परामुसइ, परामुसित्ता मुहवायपूरियं करेइ । तए णं दोवि वासुदेवा संखसह-सामायारि करेंति ॥ कविलेण पउमनाभस्स निव्वासणं १२८ तए णं से कविले वासुदेवे जेणेव अवरकंका रायहाणी तेणेव उवागच्छइ, उवागच्छित्ता अवरकंक रायहाणि संभग्ग-पागार-गोउर ट्टालय-चरिय-तोरण-पल्हत्थियपवर-भवण-सिरिघरं सरसरस्स धरणियले सण्णिवइयं पासइ, पासित्ता पउमनाभं एवं बयासी--किण्णं देवाणुप्पिया ! एसा अवरकंका रायहाणी संभग्ग-पागार-गोउरट्टालय-चरिय-तोरण-पल्हत्थियपवरभवण-सिरिघरा सरसरस्स धरणियले सण्णिवइया? तए णं से पउमनाभे कविलं वासुदेवं एवं वयासो--एवं खलु सामी ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ इहं हन्दमागम्म कण्हेणं वासुदेवेणं तुभ परिभूय अवरकका रायहाणी संभग्ग-गोउरट्टालय-चरिय-तोरण-पल्हत्थिय-पवरभवण-सिरिघरा सरसरस्स धरणियले सपिणवाडिया। तए णं से कविले वासुदेवे पउमनाभस्स अंतिए एयमह्र सोच्चा पउमनाभं एवं वयाणी-हंभो पउमनाभा ! अपत्थियपत्थिया ! दुरंतपंतलक्खणा! हीण-पुण्णचाउद्दसा! सिरि-हिरि-धिइ-कित्ति-परिवज्जिया! किण्णं तुम न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे?--आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे तिवलियं भिउडि निलाडे साहट्ट पउमनाभं निव्विसयं आणवेइ, पउमनाभस्स पुत्तं अवरकंकाए रायहाणीए महया-महया रायाभिसेएणं अभिसिंचइ, अभिसिंचित्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy