SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ २०२ धम्मकहाणुओगे तईओ खंधो तए णं तस्स पउमनाभस्स दोच्चे बल-तिभाए तेणं धणुसद्देणं हय-महिय-पवरवीर-घाइय-विवडियचिध-धय-पडागे किच्छोवगयपाणे दिसोदिसि पडिसेहिए। पउमनाभस्स पलायणं ११८ तए णं से पउमनाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कटु सिग्धं तुरियं चवलं चंडं जइणं वेइयं जेणेव अवरकंका तेणेव उवागच्छइ, उवागच्छिता अवरकंक रायहाणि अणुपविसइ, अणुपविसित्ता बाराई पिहेइ, पिहेत्ता रोहासज्जे चिट्ठइ॥ कण्हस्स नरसिंहरूवविउव्वर्ण ११९ तए णं से कण्हे वासुदेवे जेणेव अवरकंका तेणेव उवागच्छइ, उवागचिछत्ता रहं ठवेइ, ठवेत्ता रहाओ पच्चोरुहह, पच्चोरहित्ता वेउब्वियसमुग्घाएग समोहग्णइ एगं महं नरसीह-रूवं विउव्वइ, विउव्वित्ता महया-महया सद्देणं पायदद्दरियं करेइ । तए णं कण्हेणं वासुदेवेणं महया-महया सद्देणं पायदद्दरएणं कएणं समाणेणं अवरकंका रायहाणी संभग्ग-पागार-गोउराट्टालय-चरियतोरण-पल्हत्थिय-पवरभवण-सिरिधरा सरसरस्स धरणियले सण्णिवहया ॥ पउमनाभस्स कण्हसरणपडिवत्ती १२० तए णं से पउमनाभे राया अवरकंकं रायहाणि संभग्ग-पागार-गोउराट्टालय-चरिय-तोरण-पल्हत्थियपवरभवण-सिरिघरं सरसरस्स धरणियले सण्णिवइयं पासित्ता भीए दोवई देवि सरणं उबेइ। तए णं सा दोवई देवी पउमनाभं रायं एवं वयासी-- "किण्णं तुम देवाणुप्पिया ! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे मम इहं हव्वमाणेमाणे? तं एवमवि गए गच्छ णं तुमं देवाणुप्पिया! पहाए उल्लपड-साडए ओचूलगवत्थनियत्थे अंतेउर-परियालसंपरिवुडे अग्गाई बराई रयणाई गहाय ममं पुरओ काउं कण्हं वासुदेवं करयलपरिग्गहियं बसणहं सिरसावत्तं मत्थए अंजलि कट्ठ पायवडिए सरणं उबेहि । पणिवइय वच्छला गं देवाणुप्पिया ! उत्तमपुरिसा॥" १२१ तए णं से पउमनाभे दोवईए देवीए एवं वुत्ते समाणे व्हाए उल्लपडसाडए ओचूलगवत्थनियत्थे अंतेउर-परियालसंपरिवुडे अग्गाई वराई रयणाई गहाय दोवई देवि पुरओ काउं कण्हं वासुदेवं करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ठ पायवडिए सरणं उबेइ, उवेत्ता एवं वयासी--"विट्ठा णं देवाणुप्पियाणं इड्ढी जुई जसो बलं बीरियं पुरिसक्कार-परक्कमे । तं खामेमि णं देवाणुप्पिया! खमंतु णं देवाणुप्पिया! खंतुमरहंति णं देवाणुप्पिया ! नाइ भुज्जो एवंकरणयाए" ति कट्ट पंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोवई देवि साहत्थि उवणेई॥ सदोवइ-पंडवस्स कण्हस्स पडिआगमणं १२२ तए णं से कण्हे वासुदेवे पउमनाभं एवं वयासी-"हंभो पउमनाभा! अपत्थियपत्थिया! दुरंतपंतलक्खणा! होणपुण्णचाउद्दसा! सिरि-हिरि-धिइ-कित्ति-परिवज्जिया ! किण्णं तुम न जाणसि मम भगिण दोवई देवि इहं हव्वमाणेमाणे ? तं एवमवि गए नत्थि ते ममाहितो इयाणि भयमत्थि" ति कट्ठ पउमनाभं पडिविसज्जेइ, दोवई देवि गेण्हइ, गेण्हिता रहं दुरुहेइ, दुरुहित्ता जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता पंचण्हं पंडवाणं दोवई देवि साहत्यि उवणेइ। तए णं से कण्हे वासुदेवे पंचहि पंडवेहि सद्धि अप्पछठे छहि रहेहिं लवणसमुदं मझमज्झणं जेणेव जंबुद्दीवे दोवे जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए॥ धायइसंडिल्ल-भरहखेत्तिल्लस्स कविल-कण्ह-वासुदेवजुयलस्स संखसद्देणं मिलणं १२३ तेगं कालेगं तेणं सनएणं धायइसंडे दीवे पुरत्यिमद्ध भारहे वासे चंपा नाम नपरी होत्था। पुण्णभद्दे चेइए। तत्थ णं चंपाए नयरीए कविले नामं वासुदेव राया होत्था--महताहिमवंत-महंत-मलय-मंदर-महिंदसारे वण्णओ। तेणं कालेणं तेगं समएणं मुणिसुब्बए अरहा चंपाए पुग्णभद्दे चेइए समोसढे । कविले वासुदेवे धम्म सुणेइ ॥ १२४ तए णं से कविले वासुदेव मुणिसुव्वयस्स अरहओ अंतिए धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सुणेइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy