SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ १९६ धम्मकहाणुओगे तईओ खंधो तए णं से पउमनाभे राया कच्छुल्लनारयं एज्जमाणं पासइ, पासित्ता आसणाओ अब्भुढेइ, अब्भुट्टेवेत्ता अग्घेणं पज्जेणं आसणेणं उवनिमंतेइ। तए णं से कच्छुल्लनारए उदगपरिफोसियाए दबभोवरिपच्चत्युयाए भिसियाए निसीयइ, निसीइत्ता पउमनाभं रायं रज्जे य रट्टे य कोसे य कोट्ठागारे य बले य वाहणे व पुरे य अंतेउरे य कुसलोदंतं आपुच्छइ॥ पउमणाभस्स नियओरोहविसओ गव्वो तए णं से पउमनाभे राया नियगओरोहे जायविम्हए कच्छुल्लनारयं एवं बयासीतुम देवाणुप्पिया ! बणि गामागर-नगर-खेड-कब्बड-दोणमुह-मडंब-पट्टण-आसम-निगम-संबाह-सण्णिवेसाई आहिंडसि, बहूण य राईसरतलवर-मांडंबिय कोडुबिव-इन्भ-सेट्ठिःसे गावइसत्थवाहपभिईणं गिहाई अणुपविससि, तं अस्थि याई ते कहिचि देवाणुप्पिया! एरिसए ओरोहे दिट्ठपुब्वे, जारिसए णं मम ओरोहे ? कवदुरदिटुंतकहणपुव्वं नारदकया दोवईरूवपसंसा तए णं से कच्छुल्लनारए पउमनाभेणं एवं बुत्ते समाणे ईस विहसियं करेइ, करेता एवं वयासी-- सरिसे णं तुम पउमनाभा! तस्स अगडदद्दुरस्स। के णं देवाणुप्पिया ! से अगडदद्दुरे? पउमनाभा! से जहानामए अगडदद्दुरे सिया। से णं तत्थ जाए तत्थेव वुड्ढ अण्णं अगडं वा तलागं वा दहं वा सरं वा सागर वा अपासमाणे मण्णइ---अयं चेव अगडे वा तलागे वा दहे वा सरे वा सागरे वा। तए णं तं कूवं अण्णे सामुद्दए ददुरे हव्यमागए। तए णं से कूवददुरे तं सामुद्दयं ददुरं एवं वयासी--"से के तुम देवाणुप्पिया! कत्तो वा इह हव्वमागए?" तए णं से सामुद्दए ददुरे तं कूबददुरं एवं वयासी--एवं खलु देवाणुप्पिया! अहं सामुद्दए ददुरे। तए णं से कूवदुरे तं सामुद्दयं दददुरं एवं वयासी--केमहालए णं देवाणुप्पिया! से समुद्दे ? तए णं से सामुद्दए दददुरे तं कूवबदुरं एवं वयासी--महालए णं देवाणुप्पिया! समुद्दे । तए णं से कूवघदुरे पाएणं लीहं कड्ढेइ, कड्ढेत्ता एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे ? नो इणठे समठे। महालए णं से समुद्दे । तए णं से कवदरदुरे पुरथिमिल्लाओ तीराओ उफ्फिडित्ता णं पच्चस्थिमिल्लं तीरं गच्छइ, गच्छित्ता एवं वयासी-एमहालए णं देवाणुप्पिया ! से समुद्दे ? नो इणटठे समझें। एवामेव तुम पि पउमनाभा! असं बहूणं राईसर-जाव-सत्थवाहप्पभिईणं भज्ज वा भगिणि वा धूयं वा सुण्डं वा अपासमाणे जाणसि जारिसए मम चेव णं ओरोहे, तारिसए णो असि।। ९१ एवं खलु देवाणुप्पिया! जंबुद्दीवे दीवे भारहे वासे हथिणाउरे नपरे दुपयस्स रण्णो धूया, चुलणीए देवीए अत्तया, पंडुस्स सुण्हा पंचण्डं पंडवाणं भारिया दोवई नामं देवी रूवेण य जोवण्णण य लावण्णण ५ उक्किट्ठा उक्किट्ठसरीरा। दोवईए णं देवीए छिन्न स वि पायंगुट्ठस्स अयं तव ओरोहे सयं पि कलं न अग्घइ त्ति कटु पउमनाभं आपुच्छइ आपुच्छित्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए। पउमणाभट्ट दोवईए देवकयं साहरणं तए णं से पउमनाभे राया कच्छल्लनारयस्स अंतिए एयमढे सोच्चा निसम्म दोवईए देवीए रूवे य जोवण्णे य लावणे य मुच्छिए गडिए गिद्धे अज्नीववण्णे जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं अणुप्पविसइ, अणुप्पविसित्ता पुव्वसंगइयं देवं मणसीकरेमाणे-मणसीकरेमाणे चिट्ठइ। तए णं पउमनाभस्स रपणो अट्टमभत्तंसि परिणममाणंसि पुव्वसंगइओ देवो-जाव-आगओ। भणंतु णं देवाणुप्पिया! जं मए कायन्वं ॥ तए णं से पउमनाभे पुत्वसंगइयं देवं एवं वयासी-- "एवं खलु देवाणुप्पिया! जंबुद्दीवे दीवे भारहे वासे हथिणाउरे नयरे दुपयस्स रण्णो ध्या चुलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्डं पंडवाणं भारिया दोवई नाम देवी रूवेण य जोवण्णण य लावणेण य उक्किट्ठा उक्किट्टसरीरा। तं इच्छामि गं देवाणुप्पिया! दोवई देवि इह हव्वमाणीयं"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy