SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ अरिट्टनेमितित्थे दोवई कहाणयं १५९ धोवेसि, कक्खंतराइं धोवेसि, गुज्झंतराइं धोवेसि, जत्थ णं ठाणं वा सेज्ज वा निसीहियं वा घेएसि तत्थ वि य णं पुवामेव उदएणं अन्भुक्खेत्ता तओ पच्छा ठाणं वा सेज्जं वा निसीहियं वा चेएसि । तं तुमं गं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि-जावअकरणयाए अन्भुठेहि, अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहि"। तए णं सा सूमालिया गोवालियाणं अज्जाणं एयमझें नो आढाइ नो परियाणाइ, अणाढायमाणी अपरियाणमाणी विहरइ । तए गं तओ अज्जाओ सूमालियं अज्जं अभिक्खणं-अभिक्खणं होलॅति निवेति खिसेंति गरिहंति परिभवंति, अभिक्खणं-अभिक्षणं एयमट्ठ निवारेंति ॥ सूमालियाए पुढोविहारो देवलोगुप्पाओ य ५५ तए णं तोसे सूमालियाए समणीहि निग्गंथीहि होलिज्जमाणीए-जाव-निवारिज्जमाणीए इमेयासवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था --"जया णं अहं अगारमज्झे वसामि, तया णं अहं अप्पवसा । जया णं अहं मुंडा भवित्ता पम्वइया, तया णं अहं परवसा । पुयि च गं ममं समणीओ आदति परिजाणंति, इयाणि णो आदति नो परिजाणंति । तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए उठ्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते गोवालियाणं अज्जाणं अंतियाओ पडिनिक्ख मित्ता पाडिएक्कं उवस्सयं उवसंपज्जित्ता णं विहरित्तए" त्ति कटटु एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता पाडिएक्कं उवस्सयं उवसंपज्जित्ता णं विहरइ॥ तए णं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणं-अभिक्खणं हत्थे धोवेइ-जाव-जस्थ गं ठाणं वा सेज्ज वा निसीहियं वा चेएइ, तत्थ वि य णं पुवामेव उदएणं अन्मुक्खेत्ता तओ पच्छा ठाणं वा सेज्ज वा निसीहियं वा चेएइ। तत्थ वि य गं पासत्था पासत्यविहारिणी ओसन्ना ओसन्नविहारिणी कुसीला कुसीलविहारिणी संसत्ता संसत्तविहारिणी बहुणि वासाणि सामण्णपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अप्पाणं मोसेत्ता, तीसं भत्ताई अणसणाए छेएत्ता, तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा। तत्थेगइयाणं देवीणं नवपलिओवमाई ठिई पण्णत्ता। तत्थ णं सूमालियाए देवीए नवपलिओवमाई ठिई पण्णत्ता। ५६ दोवईभवकहाणगे दोवईए तारुण्णभावो तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नाम नयरे होत्था--वण्णओ। तत्थ णं दुवए नाम राया होत्था--वण्णओ। तस्स णं चुलणी देवी। धटुज्जुणे कुमारे जुवराया। तए गं सा सूमालिया देवी ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नयरे दुवयस्स रण्णो चुलणीए देवीए कुच्छिसि दारियत्ताए पच्चायाया। तए णं सा चुलणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीइक्कंताणं सुकुमाल-पाणिपायं-जाव-दारियं पयाया। तए णं तोसे दारियाए निव्वत्तबारसाहियाए इमं एयारूवं नाम-जम्हा णं एसा दारिया दुपयस्स रण्णो धूया चुलगीए देवीए अत्तया, तं होउ णं अम्हं इमोसे दारियाए नामधेज्जे दोवई। तए गं तीसे अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति--दोबई-दोवई। तए णं सा दोवई दारिया पंचधाईपरिग्गहिया-जाव-गिरिकंदरमल्लीणा इव चंपगलया निवाय-निव्वाघायंसि सुहंसुहेणं परिवड्ढइ ॥ ५८ तए णं सा दोवई रायवरकण्णा उम्मुक्कबालभावा विण्णय-परिणयमेत्ता जोव्वणगमणुपत्ता रूवेण य जोब्वणेण य लावण्णण य उक्किट्ठा उक्किट्टसरीरा जाया यावि होत्था । तए णं तं दोवई रायवरकणं अण्णया कयाइ अंतेउरियाओ पहाय--जाव--सव्वालंकारविभूसियं करेंति, करेत्ता दुवयस्स रपणो पायबंदियं पेसेति । तए णं सा दोवई रायवरकण्णा जेणेव दुबए राया तेणेव उवागच्छइ, उवागच्छित्ता दुवयस्स रण्णो पायग्गहणं करेइ । दुवयरण्णा दोवईए सयंवरसंकप्पो ५९ तए णं से दुवए राया दोवई दारियं अंके निवेसेइ, निवेसेत्ता दोवईए रायवरकण्णाए रूवे य जोवण्णे य लावणे य जायविम्हए दोबई रायवरकण्णं एवं क्यासी-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy