SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे तईओ खंधो "जस्स णं अहं तुमं पुत्ता ! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि, तत्थ णं तुम सुहिया वा दुहिया वा भवेज्जासि । तए णं मम-जावज्जीवाए हिययदाहे भविस्सइ । तं गं अहं तव पुत्ता ! अज्जयाए सयंवरं वियरामि । अज्जआए णं तुम दिन्नसयंवरा । जं णं तुम सयमेव रायं वा जुवरायं वा वरेहिसि, से णं तव भतारे भविस्सई" त्ति कटु ताहि इवाहि-जाव-वहि आसासेइ, आसासेत्ता पडिविसज्जेइ॥ बारवईए दूयपेसणं तए णं से दुवए राया दूयं सद्दावेइ, सद्दावेत्ता एवं वयासी--- "गच्छह गं तुमं देवागुप्पिया ! बारवई नार । तत्थ णं तुम कण्हं वासुदेवं समुद्दविजयपामोक्खे दस दसारे, बलदेवपामोक्खे पंच महावोरे, उग्गसेणपामोखे सोलस रायत्तहस्से, पज्जुन्नपामोक्खाओ अद्भुटाओ कुमारकोडीओ, संबपामोक्खाओ सट्ठि दुइंतसाहस्सीओ, वीरसेणपामोक्खाओ एक्कवीसं वीरपुरिससाहस्सोओ, महासेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ, अण्णे य बहवे राईसर-तलवरमाडंविब-कोडुबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहपभिईओ करयलपरिग्गहियं दसनहं सरिसावत्तं मत्थए अंजलि कटु जएणं विजएणं यद्धावेहि, बद्धावेता एवं वयाहि-एवं खलु देवाणुप्पिया! कंपिल्लपुरे नयरे दुवयस्स रणो धूयाए, चुलणीए अत्तयाए, धट्ठज्जुणकुमारस्स भइणीए, दोवईए रायवरकण्णाए सयंवरे भविस्सइ । तं गं तुब्भे दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह।" तए णं से दूर करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु दुवयस्स रण्णो एयम पडिसुणेइ, पडिसुणेत्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेता एवं वयासी--- "खिप्पामेव भो देवाणु प्पिया! चाउग्धंट आसरहं जुत्तामेव उबटुवेह।" ते वि तहेव उवट्ठति । तए णं से दूए हाए-जाब-अप्पहग्धाभरणालंकियसरीरे चाउग्घंटं आसरहं दुरुहइ, दुरुहिता बहूहि पुरिसेहि-तण्णद्ध-बद्ध-वम्मिय-कवएहि उप्पीलिय-सरासण-पट्टिएहिं पिगद्ध-गेविज्जेहिं आविद्ध-विमल-वरचिंध-पट्टेहि गहियाउहपहरणेहि--सद्धि संपरिवुडे कंपिल्लपुरं नयरं मझमज्झणं निग्गच्छइ, पंचाल जणवपरूप मज्झमझेणं जेणेव देसप्पंते तेणेव उवागच्छइ, उवागच्छित्ता सुरट्ठाजणवयस्स मज्झमझेणं जेणेव बारवई नयरी तेणेव उवागच्छह, उवागच्छित्ता वारवई नरि मज्झमझेणं अणुप्पविसइ, अणुप्पविसत्ता जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटं आसरहं ठावेइ, ठावेत्ता रहाओ पच्चोरुहइ, पच्चोरुहिता मणुस्सवग्गुरापरिक्खित्ते पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता कण्हं वासुदेवं, समुद्दविजयपामोखे य दप्स दसारे-जाव-'छप्पन्नं बलवगसाहस्सीओ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वडावेइ, व द्वावेता एवं वयइ--"एवं खलु देवाणुप्पिया! कंपिल्लपुरे नयरे दुवयस्स रण्णो धूयाए, चुलणीए अत्तयाए, धट्ठज्जुणकुमारस्त भइणोए, दोवईए रायवरकण्णाए सयंवरे अस्थि । तं गं तुभ दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह॥" ६१ तए णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयम सोच्चा निसम्म हट्टतुट्ठ-चित्तमाणदिए-जाव-हियए तं दूयं सक्कारेइ सम्माणेइ, सक्कारेता सम्माणेत्ता पडिविसज्जेइ ।। कण्हस्स पत्थाणं ६२ तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं क्यासी--"गच्छह णं तुम देवाणुप्पिया! सभाए सुहम्माए सामुदाइय भेरि तालेह ॥" तए णं कोडंपियपुरिसे करयलपरिग्गहिवं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट कण्हस्स वासुदेवस्स एयम?' पडिसुणेइ, पडिसुणेत्ता जेगेव सभाए सुहम्माए सामुदाइया भेरी तेगेव उवागच्छइ, उवागच्छित्ता सामुदाइयं भेरि महया-महया सद्देणं तालति । तर णं ताए 'सानुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा-जाव-'महासेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ पहावा-जाव-सव्वालंकारविभूसिया जहाविभव इड्डिसक्कारसमुदएणं अप्पेगइया हयगया एवं गयगया रह-सीया-संदमाणीगया अप्पेगइया । पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति, उवागच्छिता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट कण्हं वासुदेवं जएणं विजएणं बद्धाति ॥ ६३ तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी---- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy