SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ૧૬૬ धम्मकहाणुओगे तईओ खंधो तए णं से धमगपुरिसे सूमालियाए इमेयारूवं अंगफासं पडि संवेदेइ, से जहानामए--असिपत्ते इ वा-जाव-एत्तो अमणामतरागं चेव अंगफासं पच्चणुभवमाणे विहरइ।। तए णं से धमगपुरिसे सूमालियाए दारियाए अंगफासं असहमाणे अवसवसे मुहत्तमेत्तं संचिट्ठइ। तए णं से घमापुरिसे सूमालियं दारियं सुहपसुत्तं जाणित्ता सूमालियाए धारियाए पासाओ उठेइ, उर्दूत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सथणिज्जंसि निवज्जइ । ४० तए णं सा सूमालिया धारिया तओ मुहुत्तरस्स पडिबुद्धा समाणी पहब्वया पइमणुरता पई पासे अपस्समाणी तलिमाओ उछेड़, उठेत्ता जेणेव से सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता दमगपुरिसस्स पासे णुवज्जइ। तए णं से दमगपुरिसे सूमालियाए दारियाए दोच्चंपि इमं एथारूवं अंगफासं पडिसंवेदेइ-जाव-अकामए अवसवसे मुहुत्तमेत्तं संचिढइ ।। ४१ तए णं से दमनपुरिसे सूवालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ अब्भुढेइ, अब्भुठेत्ता वासघराओ निग्गच्छइ, निग्गच्छित्ता खंडमल्लगं खंडघडगं च गहाय मारामुक्के विव काए जामेव दिसि पाउभए तामेव दिसि पडिगए। सूमालियाए पुणो चिता ४२ तए णं सा सूमालिया दारिया तओ मुहत्ततरस्स पडिबुद्धा पतिव्वया पइमणुरत्ता पई पासे अपासमाणी सयणिज्जाओ उठेइ, दमगपुरिसस्स सव्वओ समंता मग्गग-गवेसणं करेमाणी-करेमाणी वासघरस्स दारं विहाडियं पासह, पासित्ता एवं बयासी--.'गए गं से दमगपुरिसे' ति कटु ओहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्झाणोवगया झिथायइ॥ ४३ तए णं सा भद्दा फल्लं पाउप्पभायाए रयणीए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते धासडि सद्दावेइ, सदावत्ता एवं क्यासी--च्छह णं तुम देवाणुप्पिए! वहूवरस्स मुहधोवणियं उवणेहि । तए णं सा दासचेडी भद्दाए सत्थवाहीए एवं वुत्ता समाणी एयमढें तह ति पडिसुणेइ, पडिसूणेत्ता मुहधोवणियं गेण्हइ, गेण्हित्ता जेणेव पासघरे तेणेव उवागच्छई, उवागच्छित्ता सूमालियंदारियं ओहयमणसंकल्पं करतलपल्हत्यहि अट्टज्झाणोवगयं झियायमाणि पासइ, पासित्ता एवं वयासी"किण्णं तुम देवाणुप्पिए ! ओहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्झाणोवगया झियाहि ?" तए णं सा सूमालिया बारिया तं दास.डि एवं बयासी-- "एवं खलु देवाणुप्पिए ! दमगपुरिसे ममं सुहपसुतं जाणिता मम पालाओ उठेंड, उर्दूत्ता वासघरदुवारं अवंगुणेइ, अवंगुणेत्ता मारामको विव काए जामेव दिसि पाउन्भूए तामेव दिसि पडिगए। तए णं हं तओ मुहुत्तरस्स पडिबुद्धा पतिब्बया पइमणुरत्ता पई पासे अपासमाणी सयणिज्जाओ उठेमि, दमगपुरिसस्स सव्वओ समंता मग्गण-गवेसणं करेमागी-करेमाणी वासघरस्स दारं विहाडियं पासामि, पासित्ता गए णं से दमगपुरिसे ति कट्ट ओहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्झाणोवगया झियायामि"। तए णं सा दासवेडी सूमालियाए दारियाए एयम सोच्चा जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदत्तस्स एयमझें निदेइ ॥ सूमालियाए दाणसालानिम्माणं ४४ तए णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासघरे तेणव उवागच्छइ, उवागच्छित्ता सूमालियं दारियं अंके निवेसेइ, निवेसेत्ता एवं वयासी-- "अहो णं तुम पुत्ता! पुरापोराणाणं दुच्चिण्णाणं दुप्परक्कंताणं कडाणं पावाणं कम्माणं पावगं फलवित्तिविसेस पक्षणुब्भवमाणी विहरसि । तं मा णं तुमं पुत्ता! ओहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्झाणोवगया झियाहि । तुमं णं पुत्ता ! मम महाणसंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेहि, उवक्खडावेत्ता बहूणं समण-माहण-अतिहि-किवण-वणीमगाणं देयमाणी य दवावेमाणी य परिभाएमाणी विहराहि"। तए णं सा सूमालिया दारिया एयमट्ठ पडिसुणइ, पडिसुणेत्ता कल्लाकल्लि महाणसंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेइ, उवक्खडावेत्ता बहूणं समण-माहण-अतिहि-किवण-वणीमगाणं देयमाणी य देवावेमाणी य परिभाएमाणी विहरइ । अज्जा-संघाडगस्स भिक्खायरियाए सागरदत्तगिहागमणं ४५ तेणं कालेणं तेणं समएणं गोवालियाओ अज्जाओ बहुस्सुयाओ बहुपरिवाराओ पुटवाणुपुचि चरमाणीओ जेणेव चंपा नयरी तेणेव उवागच्छंति, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हंति, ओगिणिहत्ता संजमेणं तवसा अप्पाणं भावेमाणीओ विहरति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy