SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ afgafter दोवई कहानयं जणओवरोहे वि सागरस्स समालिया सहवासनिसेहो ३४ तए णं जिणदत्ते सागरदत्तस्स सत्थवाहस्स एयमट्ठे सोच्चा जेणेव सागरए तेणेव उवागच्छद्द, उवागच्छित्ता सागरयं वारयं एवं बपासी पुता ! तुमे कथं सागरदतस्स गिहाओ इहं हवमागच्छंतेणं सं गच्छ णं तुमं पुस्ता ! एवमवि गए सागरदत्तस्स गिहे । - १८५ तए णं से सागरए दारए जिणदर्श सत्थवाहं एवं वयासी--' "अवि याइं अहं ताओ ! गिरिपडणं वा तरुपडणं वा मरुष्पवायं वा जलप्पवेसं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवडणं वा बेहाणसं थाप थाप वा विदेसन वा अम्भुवगच्छेज्जामि, मो तु अहं सागरवतस्तहिं जामि।।" मालियाए दमगेण सद्धि पुणविवाहो ३५ तर गं से सागरदले सत्यवारियाए सागरस्त एवम निसाने निसामेला लजिए विलीए यि निगदत्तस्स सत्यवाहस्स महाओ पनि पडिनिमित्ता जेणेव सए गिहे व उबागच्छह, उपागच्छत्ता मुकुमालि शरियं सहावे सहावेता अंके निबेसेड, निवेत्ता एवं ववासी- "किष्णं तव पुत्ता! सागरएणं दारएणं ? अहं पं तुमं तस्स दाहामि जस्स गं तुमं इट्टा-जाब-मणामा भविस्ससि" ति समालिय वारियं ताहिं इट्टा हि जाव वग्गूहिं समासासेइ, समासासेत्ता पडिविसज्जेइ ।। ३६ तए से सागरले सरथवाहे अण्णा उप्प आगारातसमुहनिस रायमगं ओलोएमा ओलोएमा चिद्वह । तए णं से सागरदत्ते एगं महं दमगपुरिसं पासइ -- इंडिखंड - निवसणं खंडमल्लग खंडघडग- हस्थगयं फुट्ट हडाहड-सी मच्छिया सहस्सेह अन्मिज्जमाणमग्गं । तए से सागर सत्यवारिसे सहावे सहावेत्ता एवं व्यासी- "तुभे णं देवाणुप्पिया ! एवं दमनपुरिसं विपुलेगं असण-पान-खाइम साइमेणं पलोभेह, गिहं अणुष्पवेसेह, अणुप्पवेसेत्ता खंडमल्लागं डड से एगंले एडेह, एडेला अलंकारिकम् करे पहावं कयबलिकम्मं कय-कोय-मंगल-पायच्छतं सव्वाकारविभूलिवं करेह करेला मनुष्णं असण-दान- साइम साइमं भोधावे धाता मम अंतियं उक्षमेह ।।" ३७ तए णं ते कोडुंबियपुरिसा - जाव- पडिसुर्णेति, पडिसुणेत्ता जेणेव से दमगपुरिसे तेणेव उवागच्छंति, उवागच्छिता तं दमगं असगपाण- खाइम साइमेणं उदन्यतोभेति उप्पलोता सयं हिं अणुष्पवेसंति, अणूप्यर्वसेत्ता च तस्स - पुरिसस्स एगंते एडेंति । तए णं से दम तंसि खंडमल्लगंसि खंडघडगंसि य एडिज्जमानंसि महया-महया सद्देणं आरसइ । तए णं से सागरले सत्यवाहे तस्स बमपुरिसस्त तं महवा महया आरसियस सोच्दा मिसम्म कोबियपुरिसे एवं क्यासी-"किन्नं देवापिया | एस दमपुर महया मया देणं आरसा ?" तए णं ते कोडंबियरिसा एवं वयंति - "एस णं सामी ! तंसि खंडमल्लगंसि खंडघडांसि य एडिज्जमानंसि महया-महया सद्दे आरसइ ॥" ३८ तएषं से सागरयते सत्वा ते कोपुर एवं बयासी- "माणं तुभे देवाणुपिया एयरस दमगस्त तं खंड मल्ल खंडडगं च एवं एडेह पाले से उबेह जहा अपलियं न भवद्द " वि तब उति उता तरस दमस्त अलंकारियकम्मं करेंति, करेता साहसपाहि तेल्लेहि अभंगति अभंगए समाने सुरभिणा गंधवट्टएणं गायें उन्नति, उन्बट्टेत्ता उसिगोदन - गंधोदएणं व्हार्णेति, सीओदगेणं ण्हाणेंति, पम्हल- सुकुमालाइए गंधकासाईए गाजाई लुति, जूता हंसवनं पडताडगं परिहेति सव्यालंकारविभूतियं करोति, विपुलं असण-पाण-साइम- साइमं भोयावेत, भोयावेत्ता सागरदत्तस्स उवर्णेति । तएषं से सागरले सत्यवाहे सुमालि बारियं व्हायं जाव सव्यालंकारविभूतियं करेला से दमनपुरिस एवं क्यासी"एस णं देवापिवा मम या द्वा-जाय-मणामा एवं गं अहं तव भारिता इतधामि भहियाए भयो भजामि॥" दमयस्स विपलायणं ३९ तए णं से मनसेि सागरक्षत्तस्स एयमटठं पडिसुणेइ, पडिसुणेत्ता सुमालियाए दारियाए सद्धि वासघरं अणुपविसद, सूमालियाए दारियाए सद्धि तलिमंसि निवज्जइ । ४० क० २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy