________________
१८४
धम्मकहाणुओगे तईओ खंधो नो इणळे समठे। एत्तो अणिद्वतराएगचेव अकंततराएगं चेव अप्पियतरागं चेव अमणुग्णतरागं घेव अमणामतरागं चेव पाणिफासं संवेदेइ। तए णं से सागरए अकामए अवसवसे मुहुत्तमत्तं संचिट्ठइ। तए णं सागरदत्ते सत्थवाहे सागरस्स अम्मापियरो मित्त-नाइ-नियग-सयण-संबंधि-परियणं विपुलेणं असण-पाण-खाइम-साइमेणं पुष्फ
वत्य-गंध-मल्लालंकारेण य सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ ॥ २८ तए णं सागरए सूमालियाए सद्धि जेणेव वासघरे तेणेव उवागच्छइ, उवागपिछत्ता सूमालियाए दारियाए सद्धि तलिमंसि निवज्जइ ।
तए णं से सागरए वारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेइ, से जहानामए--असिपत्ते इ वा-जाव-एत्तो अमणामतरागं चेव अंगफासं पच्चणुभवमाणे विहरइ।
तए णं से सागरए दारए सूमालियाए दारियाए अंगफासं असहमाणे अवसवसे मुहुत्तमेत्तं संचिट्ठइ। २९ तए णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाओ उठेइ, उद्वेत्ता जेणेव सए सयणिज्जे
तेणेव उवागच्छइ, उवागच्छित्ता सयणिज्जसि निवज्जइ॥ तए णं सा सूमालिया दारिया तओ मुहत्तंतरस्स पडिबुद्धा समाणी पइव्वया पइमणुरत्ता पई पासे अपस्समाणी तलिमाओ उ8'इ, उद्दुत्ता जेणेव से सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सागरस्स पासे णुवज्जइ॥
तए णं से सागरदारए सूमालियाए दारियाए दोच्चं पि इमं एयारूवं अंगफासं पडिसंवेदेइ-जाव-अकामए अवसवसे मुहुत्तमेत्तं संचिट्ठइ॥ ३० तए णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ उठेइ, उठेत्ता वासघरस्स दारं विहाडेइ, विहाडेत्ता
मारामुक्के विव काए जामेव दिसि पाउन्भूए तामेव दिसि पडिगए।
सूमालियाए चिंता ३१ तए णं सा सूमालिया बारिया तओ मुहत्तंतरस्स पडिबुद्धा पतिव्वया पइमणुरत्ता पई पासे अपासमाणी सयणिज्जाओ उठेइ,
सागरस्स दारगस्स सम्वओ समंता मग्गण-गवेसणं करेमाणी-करेमाणी वासघरस्स दारं विहाडियं पासइ, पासित्ता एवं बयासी-गए
णं से सागरए त्ति कट्ट ओहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्माणोवगया झियायइ॥ ३२ तए णं सा भद्दा सत्यवाही कल्लं पाउप्पभायाए रयणीए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते दासचेडि सद्दावेइ,
सद्दावेत्ता एवं बयासी"गच्छह णं तुम देवाणुप्पिए! वहूवरस्स मुहधोवणियं उवणेहि ॥" तए णं सा दासचेडी भद्दाए सत्थवाहीए एवं बुत्ता समाणी एयमट्ठ तहं ति पडिसुणेइ, पडिसुणेत्ता महधोवणियं गेण्हइ, गेण्हित्ता जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छित्ता सूमालियं दारियं ओहयमणसंकप्पं करतलपल्हत्थमुहिं अट्टज्झाणोवगयं झियायमाणि पासइ, पासित्ता एवं वयासी"किण्णं तुमं देवाणुप्पिए! ओहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्माणोवगया झियाहिसि ?" तए णं सा सूमालिया दारिया तं दासचेडिं एवं वयासी"एवं खलु देवाणुप्पिए! सागरए दारए ममं सुहपसुत्तं जाणित्ता मम पासाओ उठेइ, उठेत्ता वासघरदुवारं अवंगुणेइ अवंगुणेत्ता मारामुक्के विव काए जामेव दिसि पाउम्भूए तामेव दिसि पडिगए । तए णं अहं तओ मुत्तंतरस्स पडिबुद्धा पतिव्वया पइमणुरत्ता पई पासे अपासमाणी सयणिज्जाओ उठेमि सागरस्स दारगस्स सव्वओ समंता मग्गण-गवेसणं करेमाणी करेमाणी वासघरस्स दारं विहाडियं पासामि, पासित्ता गए णं से सागरए ति कट्ट ओह्यमणसंकप्पा करतलपल्हत्थमुही अट्टज्माणोवगया झियायामि ॥" तए णं सा दासचेडी सूमालियाए दारियाए एयमझें सोच्चा जेणेव सागरदत्ते सत्यवाहे तेणेव उवागच्छइ, उवागच्छित्ता सागरबत्तस्स एयमझें निवेवेइ
सागरदत्तेण जिणदत्तस्स उवालंभणं ३३ तए णं से सागरदत्ते दासचेडीए अंतिए एयमढं सोच्चा निसम्म आसुरुत्ते-जाव-मिसिमिसेमाणे जेणेव जिणदत्तस्स सत्थवाहस्स गिहे
तेणेव उवागच्छइ, उवागच्छित्ता जिणदत्तं सत्थवाहं एवं वयासी-- "किण्णं देवाणुप्पिया! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जण्णं सागरए दारए सूमालियं दारियं अदिढदोसवडियं पइन्वयं विप्पजहाय इहमागए ?" बहहिं खिज्जणियाहि य रुंटणियाहि य उवालभइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org