________________
१८२
धम्मकहाणुओगे तईओ खंधो
सालइएणं तित्तालाउएणं-जाव-जीवियाओ ववरोविए।" उच्चावयाहिं अक्कोसणाहिं अक्कोसंति, उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति, उच्चावयाहिं निभच्छणाहिं निभंच्छेति, उच्चावयाहिं निच्छोडणाहि निच्छोडेंति, तज्जेंति तालेंति, तज्जित्ता तालित्ता सयाओ
गिहाओ निच्छुभंति ॥ १७ तए णं सा नागसिरी सयाओ गिहाओ निच्छूढा समाणी चंपाए नयरीए सिंघाडग-तिय-चउक्क-चच्चर-चउम्मह-महापहपहेसु बहुजणेणं
होलिज्जमाणी खिसिज्जमाणी निदिज्जमाणी गरहिज्जमाणी तज्जिज्जमाणी पवहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी दंडीखंड-निवसणा खंडमल्लय-खंडधडग-हत्थगया फुट्ट-हडाहड-सीसा मच्छियाचडगरेणं अन्निज्जमाणमग्गा गेहंगेहेणं देहबलियाए वित्ति कप्पेमाणी विहरइ ॥
नागसिरीए भवभमणं १८ तए णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोगायंका पाउन्भूया। तं जहा--
सासे कासे जरे दाहे, जोणिसूले भगंदरे। अरिसा अजीरए दिट्ठी-मुद्धसूले अकारए॥
अच्छिवेयणा कण्णवेयणा कंडू दउदरे कोढे ॥१॥ १९ तए णं सा नागसिरी माहणी सोलसेहिं रोगायंकेहिं अभिभूया समाणी अट्ट-दुहट्ट-वसट्टा कालमासे कालं किच्चा छट्ठाए पुढवीए उक्कोसं
बावीससागरोवमट्टिइएसु नरएसु नेरइयत्ताए उववण्णा। सा गं तओ अणंतरं उव्वट्टित्ता मच्छेसु उववण्णा । तत्थ णं सत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसं तेत्तीससागरोवमट्टिईएसु नेरइएसु नेरइयत्ताए उववण्णा । सा णं तओणंतरं उव्वट्टित्ता दोच्चं पि मच्छेसु उववज्जइ । तत्थ वि य णं सत्थवज्झा दाहबक्कंतीए कालमासे कालं किच्चा दोच्चंपि अहेसत्तमाए पुढवीए उक्कोसं तेत्तीससागरोवमट्ठिइएसु नेरइएसु नेरइयत्ताए उववज्जइ । सा णं तओहितो उन्वट्टित्ता तच्चं पि मच्छेसु उववण्णा। तत्थ वि य णं सत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा दोच्चंपि छटाए पुढवीए उक्कोसं बावीससागरोबमट्टिइएसु नेरइएसु नेरइयत्ताए उववण्णा। तओणंतरं उव्वट्टिता उरगेसु एवं जहा गोसाले तहा नेयव्व-जाव-रयणप्पभाओ पुढवीओ उबट्टित्ता सण्णीसु उववण्णा । तओ उठवट्टित्ता असण्णीसु उबवण्णा । तत्थ वि य णं सत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा दोच्चं पि रयणप्पभाए पुढवीए पलिओवमस्त असंखेज्जइभागट्ठिइएसु नेरइएसु नेरइयत्ताए उबवण्णा । तओ उज्वट्टित्ता जाइं इमाई खहयरविहाणाई--जाव-अदुत्तरं च खरबायरपुढविकाइयत्ताए, तेसु अणेगसयसहस्सखुत्तो। नागसिरीए समालिया भवो साणं तओणंतरं उव्वट्टित्ता इहेब जंबुद्दीवे दीवे भारहे वासे चंपाए नयरोए सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिंसि दारियत्ताए पच्चायाया। तए णं सा भद्दा सत्थवाही नवण्हं मासाणं बहुपडिपुण्णाणं दारियं पयाया--सुकुमालकोमलियं गयतालुयसमाणं । तए णं तोसे णं दारियाए निव्वत्तबारसाहियाए अम्मापियरो इमं एयारूवं गोण्णं गुणनिष्फण्णं नामधेज करेंति--जम्हा णं अम्हं एसा दारिया सुकुमालकोमलिया गयतालुयसमाणा, तं होउ णं अम्हं इमीसे दारियाए नामधेज्जं सुकुमालिया-सुकुमालिया । तए णं तीसे दारियाए अम्मापियरो नामधेज करेंति सूमालिय ति॥ तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया अंकाओ अंकं साहरिज्जमाणी रम्मे मणिकोट्टिमतले गिरिकंदरमल्लीणा इव चंपगलया निवाय-निवाघायंसि सुहंसुहेणं परिवड्ढइ ॥
सूमालियाए सागरेण सद्धि विवाहो २१ तए णं सा सूमालिया दारिया उम्मुक्कबालभावा विण्णय-परिणयमेत्ता जोव्वणगमणुपत्ता रूवेण य जोवणेण य लावण्णेण य
उक्किठ्ठा उक्किट्ठसरोरा जाया यावि होत्था । २२ तत्थ णं चपाए नयरीए जिणदत्ते नाम सत्थवाहे--अड्ढे-जाव-अपरिभूए ।
तस्स णं जिणदत्तस्स भद्दा भारिया--सूमाला इट्ठा माणुस्सए कामभोगे पच्चणुब्भवमाणा विहरइ ॥
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org