SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ अरिट्टनेमितित्थे दोवईकहाणयं १८१ ... ......णास सालइयस्स तित्तालाउयस्स बहुसंभारसंभियम् - भगवंताणं अंतियं सव्वं पाणाइवायं पञ्चक्खामि-जाव-बहिद्धादाणं पच्चक्खामि जावज्जीवाए जहा खंदओ-जाव-चरिमेहि उस्सासेहि वोसिरामि" ति कटु आलोइय-पडिक्कते समाहिपत्ते कालगए॥ साहूहिं धम्मरु इस्स गवसणा १२ तए णं ते धम्मघोसा थेरा धम्मरुई अणगारं चिरगयं जाणित्ता समणे निग्गथे सद्दावेंति, सद्दावेत्ता एवं वयासी--एवं खलु देवाणु प्पिया! धम्मरुई अणगारे मासक्खमणपारणगंसि सालइयस्स तितालाउयस्स बहुसंभारसंभियस्स नेहावगाढस्स निसिरणट्टयाए बहिया निग्गए चिरावेइ। तं गच्छह णं तुम्भे देवाणुप्पिया! धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गण-गवेसणं करेह ॥ साहूहि धम्मरुइस्स समाहिमरण-निवेदणं । १३ तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं-जाव-तहत्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गण-गवेसणं करेमाणा जेणेव थंडिले तेणेव उवागच्छंति, उवागच्छित्ता धम्मरुइस्स अणगारस्स सरीरगं निप्पाणं निच्चेझैं जीवविप्पजढं पासंति, पासित्ता हा हा अहो ! अकज्जमिति कटु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मरुइस्स आयारभंडगं गेहंति, गेण्हित्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति, उवागच्छित्ता गमणागमणं पडिक्कमंति, पडिक्कमित्ता एवं वयासी"एवं खलु अम्हे तुम्भं अंतियाओ पडिनिक्खमामो, सुभूमिभागस्स उज्जाणस्स परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गण-गवेसणं करेमाणा जेणेव थंडिले तेणेव उवागच्छामो-जाव-इहं हव्वमागया । तं कालगए णं भंते ! धम्मरुई अणगारे। इमे से आयारभंडए॥" धम्मरुइस्स अणुत्तरदेवत्तेण उववाओ नागसिरिगरहा य १४ तए णं ते धम्मघोसा थेरा पुन्वगए उवओगं गच्छंति, समणे निग्गथे निग्गंधीओ य सद्दावेति, सद्दावेत्ता एवं वयासी "एवं खलु अज्जो! मम अंतेवासी धम्मरुई नाम अणगारे पगइभद्दए-जाव-विणीए मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे-जाव-नागसिरीए माहणीए गिह अगुपविठे। तए णं सा नागसिरी माहणी-जाव-तं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ। तए णं से धम्मरुई अणगारे अहापज्जत्तमिति कटु नागसिरीए माहणीए गिहाओ पडिनिक्खमइ-जाव-समाहिपत्ते कालगए। से गं धम्मरुई अणगारे बहूणि वासाणि सामण्णपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा उड्ढे -जाव-सव्वट्ठसिद्धे महाविमाणे देवताए उववणे । तत्थ णं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पप्णत्ता । तत्थ णं धम्मरुइस्स वि देवस्स तेत्तीसं सागरोवमाई ठिई पण्णत्ता। से णं धम्मरुई देवे ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिइ-जाव-सव्वदुक्खाणमंतं काहिइ ॥ १५ तं धिरत्थु णं अज्जो ! नागसिरीए माहणीए अधन्नाए अपुण्णाए दूभगाए दूभगसत्ताए दूभनिंबोलियाए, जाए णं तहारूवे साहू साहुरूवे धम्मरुई अणगारे मासक्खमणपारणगंसि सालइएणं तित्तालाउएणं बहुसंभारसंभिएणं नेहावगाढेणं अकाले चेव जीवियाओ ववरोविए॥" तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एयमलैं सोच्चा निसम्म चंपाए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुहमहापहपहेसु बहुजणस्स एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परुति--"धिरत्यु णं देवाणुप्पिया! नागसिरीए-जाव-दूभनिबोलियाए, जाए णं तहारूवे साहू साहुरूवे धम्मरुई अणगारे सालइएणं तित्तालाउएणं बहुसंभारसंभिएणं नेहावगाढेणं अकाले चेव जीवियाओ ववरोविए ॥" तए णं तेसि समणाणं अंतिए एयमढे सोच्चा निसम्म बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परवेइ "धिरत्यु णं नागसिरीए माहणीए-जाव-जीवियाओ ववरोविए ॥" नागसिरीए गिहनिव्वासणं १६ तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयमढें सोच्चा निसम्म आसुरुत्ता-जाव-मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति उवागच्छित्ता नागसिरि माहाँण एवं वयासी-- "हंभो नागसिरी! अपत्थियपत्थिए ! दुरंतपंतलक्खणे! हीणपुण्णचाउद्दसे ! सिरि-हिरि-धिइ-कित्तिपरिवज्जिए धिरत्थु णं तव अधन्नाए अपुग्णाए दूभगाए दूभगसत्ताए दूभईनबोलियाए, जाए णं तुमे तहारूवे साहू साहुरूवे धम्मरुई अणगारे मासखमणपारणगंसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy