SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ १८० धम्मकहाणुओगे तईओ खंधो तए णं तेसि धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नाम अणगारे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छृढसरीरे संखित्त-विउल-तेयलेस्से मासंमासेणं खममाणे विहरइ॥ ६ तए णं से धम्मरुई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बीयाए पोरिसीए झाणं शियाइ, एवं जहा गोयमसामी तहेव भायणाई ओगाहेइ, तहेव धम्मघोस थेरं आपुच्छइ-जाव-चंपाए नयरीए उच्च-नीअ-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविढे ॥ तए णं सा नागसिरी माहणी धम्मरुई एज्जमाणं पासइ, पासित्ता तस्स सालइयस्स तित्तालाउयस्स बहुसंभारसंभियस्स नेहावगाढस्स एडणट्ठयाए हट्ठतुट्ठा उट्ठाए उ8 इ, उदृत्ता जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता तं सालइयं तित्तालाउयं बहुसंभार संभियं नेहावगाढं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ॥ ७ तए णं से धम्मरुई अणगारे अहापज्जत्तमिति कट्ठ नागसिरीए माहणीए गिहाओ पडिनिक्खमइ, पडिनिवखमित्ता चपाए नयरोए मझमझेणं पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव सुभूमिभागे उज्जाणे जेणेव धम्मघोसा थेरा तेणेव उवागच्छइ, धम्मघोसस्स अदूरसामंते अन्नपाणं पडिलेहेइ, पडिलेहेत्ता अन्नपाणं करयलंसि पडिसेइ ।। धम्माइणा तित्तालाउय-परिट्रावणं पिपीलिगामरणं य तए णं धम्मघोसा थेरा तस्स सालइयस्स तित्तालाउयस्स बहुसंभारसंभियस्स नेहावगाढस्स गंधेणं अभिभूया समाणा तओ सालइयाओ तित्तालाउयाओ बहुसंभारसंभियाओ नेहावगाढाओ एगं बिदुयं गहाय करयलंसि आसाति, तित्तगं खारं कडुयं अखज्जं अभोज्नं विसभूयं जाणित्ता धम्मरुई अणगारं एवं वयासी-- "जइ णं तुम देवाणुप्पिया! एवं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं आहारेसि तो गं तुम अकाले चेव जीवियाओ ववरोविज्जसि । तं मा णं तुम देवाणुप्पिया! इमं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं आहारेसि, मा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि । तं गच्छह णं तुम देवाणुप्पिया! इमं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं एगंतमणावाए अचित्त थंडिले परिवेहि, अण्णं फासुयं एसणिज्ज असण-पाण-खाइम-साइमं पडिगाहेत्ता आहारं आहारेहि।" तए णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्त समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता सुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिलं पडिलेहेइ, पडिलेहेत्ता तओ सालइयाओ तित्तालाउयाओ बहुसंभारसंभियाओ नेहावगाढाओ एगं बिंदुगं गहाय थंडिलंसि निसिरइ॥ सए णं तस्स सालइयस्स तित्तालाउयस्स बहुसंभारसंभियस्स नेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउम्भूयाणि । जा जहा य णं पिपीलिगा आहारेइ, सा तहा अकाले चेव जीवियाओ ववरोविज्जह ॥ अहिंसठ्ठधम्मरुइणा तित्तालाउय-भक्खणं १० तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था--जइ ताव इमस्स सालइयस्स तित्तालाउयस्स बहुसंभारसंभियस्स एगमि बिदुगंमि पक्खित्तंमि अणगाइं पिपीलिगासहस्साइं ववरोविजंति, तं जइ णं अहं एयं सालइयं तितालाउयं बहुसंभारसंभियं नेहावगाढं थंडिलंसि सव्वं निसिरामि तो गं बहूणं पाणाणं-जाव-सत्ताणं वहकरणं भविस्सइ । तं सेयं खलु ममेयं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं सयमेव आहारित्तए, ममं चेव एएणं सरीरएणं निज्जाउ त्ति कटु एवं संपेहेइ संपेहेत्ता मुहपोतियं पडिलेहेइ, ससीसोवरियं कार्य पमज्जेइ, तं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं बिलमिव पन्नगभूएणं अप्पाणणं सव्वं सरीरकोटुगंसि पक्खिवह ॥ धम्मरुइस्स समाहिमरणं ११ तए णं तस्स धम्मरुइस्स तं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं आहारियस्स समाणस्स मुहत्तंतरेणं परिणममाणंसि सरीरगंसि वैयणा पाउन्भूया--उज्जला-जाव-दुरहियासा॥ तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसवकारपरक्कमे अधारणिज्जमिति कटु आयारभंडगं एगते ठवेइ, थंडिलं पडिलेहेइ, दब्भसंथारगं संथरेइ, दम्भसंथारगं दुरूहइ, पुरत्थाभिमुहे संपलियंकभिसण्णे करयलपरिग्गहियं सिरसावत्तं मत्थर अंजलि कटु एवं वयासी-- "नमोत्थु णं अरहताणं-जाव-सिद्धिगइनामधेनं ठाणं संपत्ताणं । नमोत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं । पुव्वि पिणं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए-जाव-बहिद्धादाणे, इयाणि पि णं अहं तेसि चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy