SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ १. अरिट्ठनेमितित्थे दोवईकहाणयं दोवईपुव्वभवा १ तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्या ।। तीसे णं चंपाए नयरीए बहिया उत्तरपुरथिमे दिसोभाए सुभूमिभागे नामं उज्जाणे होत्था ॥ नागसिरी-कहाणगं ___ तत्थ णं चंपाए नयरीए तओ माहणा भायरो परिवसंति, तं जहा-- सोमे सोमदत्ते सोमभूई-अड्ढा-जाव-अपरिभूया रिउव्वेय-जउब्वेय-सामवेय-अथव्वणवेय-जाव-बंभषणएसु य सत्येसु सुपरिनिट्टिया॥ तेसि णं माहणाणं तओ भारियाओ होत्था, तं जहा-- नागसिरी भूयसिरी जक्खसिरी--सुकुमालपाणिपायाओ-जाव-तेसि णं माहणाणं इटाओ, तेहिं माहहिं सद्धि विउले माणुस्सए कामभोए पच्चगुभवमाणीओ विहरंति ॥ नागसिरीए तित्तालाउयस्स उवक्खडणं एगते गोवणं च ३ तए णं तेसि माहणाणं अण्णया कयाइ एगयओ समुवागयाणं-जाव-इमेयारूवे मिहोकहा-समुल्लावे समुप्पज्जित्था-एवं खलु देवाणु प्पिया ! अम्हं इमे विउले धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संत-सार-सावएज्जे, अलाहि-जाव-आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तं पकामं परिभाएउं; तं सेयं खलु अम्हं देवाणुप्पिया! अण्णमण्णस्स गिहेसु कल्लाकल्लि विपुलं असण-पाण-खाइम-साइमं उवक्खडे परिभुंजमाणाणं विहरित्तए । अण्णमण्णस्स एयमट्ठ पडिसुर्णेति, कल्लाकल्लि अण्णमण्णस्स गिहेसु विपुलं असण-पाण-खाइम-साइमं उवक्खडावेंति, परिभुंजेमाणा विहरंति ॥ ४ तए णं तीसे नागसिरीए माहणीए अण्णया कयाइ भोयणवारए जाए यावि होत्था । तए णं सा नागसिरी विपुलं असण-पाण-खाइम-साइमं उवक्खडेइ, एगं महं सालइयं तित्तालाउयं बहुसंभारसंजुत्तं नेहावगाढं उवक्खडेइ, एग बिंदुयं करयलंसि आसाएइ, तं खारं कडुयं अखज्जं विसभूयं जाणित्ता एवं वयासी"धिरत्थु णं मम नागसिरीए अधनाए अपुग्णाए दूभगाए दूभगसत्ताए दूभगनिबोलियाए, जाए णं मए सालइए तितालाउए बहसंभारसंभिए नेहावगाढे उवक्खडिए, सुबहुदव्वक्खए नेहक्खए य कए। तं जइ णं ममं जाउयाओ जाणिस्संति तो णं मम खिसिस्संति । तं-जाव-ममं जाउयाओ न जाणंति ताव मम सेयं एयं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं एगते गोवित्तए, अण्णं सालइयं महुरालाउयं बहुसंभारसंभियं नेहावगाढं उवक्खडित्तए" । एवं संपेहेइ, संपेहेत्ता तं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं एगते गोवेइ, गोवेता अण्णं सालइयं महुरालाउयं बहुसंभारसंभियं नेहावगाढं उवक्खडेइ, उवक्खडता तेसि माहणाणं पहायाणं भोयणमंडवंसि सुहासणवरगयाणं तं विपुलं असण-पाण-खाइम-साइमं परिवेसेइ ॥ तए णं ते माहणा जिमियभुत्तुरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था । तए णं ताओ माहणीओ व्हायाओ-जाव-विभूसियाओ तं विपुलं असण-पाण-खाइम-साइमं आहारति, जेणेव सयाई गिहाई तेणेव उवागच्छंति, उवागच्छित्ता सकम्मसंपउत्ताओ जायाओ॥ धम्मरुइस्स तित्तालाउय-दाणं ५ तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा-जाव-बहुपरिवारा जेणेव चंपा नयरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छंति, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरति । परिसा निग्गया। धम्मो कहिओ। परिसा पडिगया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy