SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ महावीरतित्वे कालोदाइरुहाण १६५ "एवं खलु गोयमा ! तव धम्मायरिए धम्मोवएसए समणे णायपुत्तं पंच अत्थिकाए पनवेs, तं जहा धम्मत्थिकार्य- जाव- आगासत्थि - कायं तं चेत्र - जाव - रूविकायं अजीवकायं पन्नवेद से कहमेयं भंते! गोयमा ! एवं ? " गोयमकयं कालोयाइआईणं संकाए समाहाणं ६२६ए से भगवते थिए एवं दवासी-"तो व वयं देवापिया ! अत्यचार्थ त्विति क्यामरा अस्थि ति वयामो, अम्हे गं देवापिया ! सवं अस्थिभावं अस्थि ति क्यामो सम्यं नत्वभावं नत्विति क्यामो संचेपसा खलु तुम्भे देवाणुपिया ! एयमट्ठे सयमेव पच्चुवेक्खह" ति कट्टु ते अन्नउत्थिए एवं वदति, एवं वदित्ता जेणेव गुणसिलए चेइए जेव सम भगवं महाबीरे एवं जहा नियंसए-जाय भत्तपाणं पडियंसे, भतपाणं पडिसेला समणं भगवं महावीरं बंद नमस वंदित्ता नमसित्ता मच्चासन्ने जाव- पज्जुवासइ । navarssure पंचत्थिकाय संबंधिविविहपुच्छाए जातपुत्तकयं समाहाणं ६२७ तेणं कालेणं तेगं समएणं समणे भगवं महावीरे महाकहापडिबन्ने यावि होत्या । कालोदाई य तं देतं हव्वमागए । कालोदाई ति समणे भगवं महावीरे कालोदाई एवं व्यासी- से नूणं कालोदाई । अनया कयाइ एगयओ सहियाणं समुवागयाणं सन्निविद्वाणं तहेव जाव से कहमेयं मझे एवं ? से नूणं कालोदाई ! अट्ठे समट्ठे ? हंता ! अस्थि । सं समये एसम कालोदाई! अहं पंचत्विकार्य पद्मवेग तं जहा धम्मत्किार्य-जाय-योगलत्मिकार्य तत्व णं अहं चत्तारि अाए अभीवताए पण तब-जा-एवं चणं योग्यत्यका विकार्य पष्णयेमि । ६२८ लए पं से फालोदाई समणं भगवं महावीरं एवं बयासी- एयंसि णं भंते! धम्मत्थिकायंसि अधम्मत्थिकायंसि आगासत्थिकायंसि अरूविकार्यसि अजीवकार्यसि चक्किया केइ आसइत्तए वा सलए वा चिएका निसीहत्तए वा सिए वा ? मो तिमट्ठे सम कालोदाई ! एगंसि णं पोग्गलत्थिकायंसि रूविकार्यसि अजीवकार्यसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा । एसि णं भंते! पोलस्थिका पंसि रूविकासि अजीवकार्यसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कति ? जो इणट्ठे समट्ठे कालोदाई ! ६२९ एयंसि णं जीवत्थिकार्यसि अरूविकार्यसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ? हंता ! कज्जंति । कालोदाइस्स निग्गंथपवज्जागहणं विहरणं च ६३० एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी- इणिं भंते! तुमं अंतियं धम्मं निसामेत्तए एवं जहा खंदए तहेव पव्वइए तहेव एक्कारस अंगाई - जाव-विहरइ ॥ भगवओ महावीरस्स जणवयविहारो ६३१ तए णं समणे भगवं महाबीरे अन्नया कयाइ रायगिहाओ नगराओ गुणसिलयाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जगविहारं विहरइ । कालोदाइकमाए पावकम्म- कल्लाणकम्मफल विवागपुच्छाए भगवओ समाहाणं ६३२ तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे गुणसिलए चेइए। तए णं समणे भगवं महावीरे अन्नया कयाइ- जाव- समोसढे । परिसा पडिगया । ६३३ "लए णं से कालोदाई अणगारे अन्नया कयाइ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छिता समणं भगवं महावीरं वंदs नमसs, वंदित्ता नमसित्ता एवं वयासी- अस्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ? हंता ! अत्थि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy