SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ १६४ धम्मकहाणुओगे दुतीयो खंधो एवं खलु जंबू ! समणेण भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयम? पण्णत्ते।। त्ति बेमि॥ णायाधम्मकहाओ सु. १ अ. १८ । ६२२ अंगवंसाओ णं सत्तहत्तरि। रायाणो मुंडे-जाव-पव्वइया । सम० ७७ सु० १५५ । ४६. कालोदाइकहाणयं रायगिहट्ठियाणं कालोदाइआईणं अस्थिकायविसये संदेहो ६२३ तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था बन्नओ। गुणसिलए चेइए- वन्नओ,-जाव-पुढविसिलापट्टए-दण्णओ। तस्स गं गुणसिलयस्स उज्जाणस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तं जहा-कालोदाई सेलोदाई सेवालोदाई उदए नामुदए नम्मदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, ६२४ तए णं तेसि अन्नउत्थियाणं अन्नया कयाई एगयओ समुवागयाणं सन्निविट्ठाणं सन्निसनाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था "एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेइ, तं जहा-धम्मत्थिकायं-जाव-आगासत्थिकायं, तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेइ, तं जहा-धम्मत्थिकायं अधम्मत्थिकार्य आगासत्थिकाय पोग्गलत्थिकायं, एगं च णं समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीवकायं पन्नवेइ । तत्थ णं समणे नायपुत्ते चत्तारि अत्थिकाए अरूविकाए पन्नवेइ, तं जहा-धम्मत्थिकायं अधम्मत्थिकार्य आगासत्यिकायं जीवत्थिकायं, एगं च णं समण णायपुत्त पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेइ, से कहमेयं मन्ने एवं ?" कालोदाइआईणं गोयमं पइ अस्थिकायसंकानिरूवणं ६२५ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे-जाव-गुणसिलए चेइए समोसढे-जाव-परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभई णाम अणगारे गोयमगोत्तेणं एवं जहा बिइयसए नियंठद्देसए-जाव-भिक्खायरियाए अडमाणे अहापज्जतं भत्तपाणं पडिगाहित्ता रायगिहाओ-जाव-अतुरियमचवलमसंभंत-जाव-रियं सोहेमाणे सोहेमाणे तेसि अन्नउत्थियाणं अदूरसामंतेणं वीइवयइ। तए णं ते अन्नउत्थिया भगवं गोयम अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्नं सद्दावेति अन्नमन्नं सद्दावेत्ता एवं वयासो-- "एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविष्पकडा अयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ त सेयं खलु देवाणुप्पिया ! अम्हं गोयम एयमट्ठ पुच्छित्तए" त्ति कट्ट अन्नमन्नस्स अंतिए एयमलैं पडिसुणेति, पडिसुणेत्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता ते भगवं गोयम एवं क्यासी-- १ वृत्तिकृता समुद्ध ता निगमनगाथा-- जह सो चिलाइपुत्तो सुसुमगिद्धो अकज्ज-पडिबद्धो । धण-पारद्धो पत्तो, महाडवि वसण-सयकलियं ।।१।। तह जीवो विसय-सुहे, लुद्धो काऊण पावकिरियावो । कम्मवसेणं पावइ, भवाडवीए महादुक्खं ॥२॥ धणसेट्ठी विव गुरुणो, पुत्ता इव साहवो भवो अडवी । सुयमंसमिवाहारो, रायगिहं इह सिवं नेयं ॥३।। जह अडवि-नियर-नित्थरण-पावणत्थं तएहि सुयमंसं । भुत्तं तहेह साहू, गुरूण आणाइ आहारं ।।४।। भव-लंघण-सिव-साहणहेउ भुजंति ण गेहीए । वण्ण-बलरूव-हेउ, च भावियप्पा महासत्ता ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy