SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ महावीर तिथे धणसत्यवाहकहाण अडविपतेहि धनाहि हाभिभूएहि सुम्सुमा-मंससोणियाहारो ६१६ सेवा हितंहि [सद्धि ?] अप्पछ चिलावं तीचे अनानिवाए अडवीएस समता परिधामा लहाए हाए य परम्भाहते समाणे तीसे अगामियाए अडवीए सव्वओ समंता उदगस्स मग्गण - गवेसणं करेमाणे संते तंते परितंते निव्विण्णे तीसे अगामिया अडवीए उदगं अणासाएमाणे जेणेव सुंसुमा जीवियाओ ववरोविएल्लिया तेणेव उवागच्छ, उवागच्छित्ता जेट्ठ पुत्तं धणं सहावे सहायता एवं क्यासी एवं खलु पुत्ता! गुमाए दारियाए अट्ठाए दिलायें तस्करं स समता परिधाडेमाणा तव्हाए छुहाए य अभिभूया समाणा इमीसे अगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा नी चेव णं उदगं आसादेमो । तए णं उदगं अणासाएमाणानो संचाएमो रायगंहं संपावित्तए । तष्णं तुब्भे ममं देवाणुप्पिया ! जीवियाओ ववरोवेह, मम मंसं च सोणियं च आहारेह, तेणं आहारेणं अवथद्धा समाणा तओ पच्छा इमं अगामियं अडव नित्थरिहिह, रायगिहं च संपावेहिह, मित्त-नाइ नियगसयण संबंधि- परियणं अभिसमागच्छहिह, अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह ॥" ६१७ तए णं से जेट्टे पुत्ते धणेणं सत्थवाहेणं एवं वुत्ते समाणे धणं सत्यवाहं एवं वयासी -- "तुब्भे णं ताओ ! अम्हं पिया गुरुजणया देवयभूया ठक्का पट्ठवका संरक्खगा संगोवगा । तं कहणणं अम्हे ताओ । ! तुब्भे जीवियाओ ववरोवेमो, तुब्भं णं मंसं च सोणियं च आहारेमो ? तं तु ताओ। ममं जीबियाओ क्यरोह मंसंच सोचिये च आहारेह, अगामियं अव नित्यरिहि राहिंच संपावेहिह, मित्त-नाइ नियग-सयण संबंधि-परियणं अभिसमागच्छहिह, अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह ||" ६१८ ६२० तएव दोषचे पुत्ते एवं बवासीमा ताओ अम्हे जे भावरं गुरुदेवयं जीवियाओ बबरोबेमो तस्स णं मंसं सोणियं च आहारेमो । तं तुब्भे णं ताओ । ! ममं जीवियाओ ववशेवेह, मंसं च सोणियं च आहारेह, अगामियं अर्डावं नित्थरिहिह, रायगिह च संपावेहिह, मित्त-नाइ नियग-सयण-संबंधि-परियणं अभिसमागच्छहिह, अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह ।" एवं जाव पंचमे पुत्ते ॥ तए णं से धणे सत्यवाहे पंचाणं हि रोवेमो । एस णं सुसुमाए दारियाए सरीरे [च] सोनिच आहारेलए लए णं अम्हे ते तए णं ते पंचपुत्ता धणेणं सत्थवाहेण एवं वृत्ता समाणा एयमट्ठ पडिसुर्णेति ॥ १६३ जाणता ते पंचपुते एवं बासीमा णं अम्हे पुसा ! एनमनि जीविवाओ ब निप्पाणे निच्चे जीवविप्पजढे । त सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं आहारेणं अवथा समाजा रायहिं संपादस्सिमो ॥" ६१९ तए णं धणे सत्यवाहे पंच हि साँड अनि करे, करेला सत्वं हरे, करेला सरएवं अणि महेद, महत्ता पा पाडेता अरंग संधुक्केइ संधुक्केत्ता दारुयाइं पक्खिवइ, पक्खिवित्ता अग्ग पज्जालेइ, सुंसुमाए दारियाए मंसं च सोणियं च आहारेइ । तेणं आहारेणं अवथद्धा समाणा रायगिहं नयरं संपत्ता मित्त-नाइ नियग-सयण-संबंधि-परियणं अभिसमण्णागया, तस्स य विउलस्स धण-कणगरयण-मणि- मोत्तिय संख-सिल-प्पवाल-रत्तरयण-संत-सार- सावएज्जस्स आभागी जाया ॥ तए णं से धणे सत्थवाहे सुंसुमाए दारियाए बहूई लोइयाइं मयकिच्चाई करेs, करेत्ता कालेणं विगयसोए जाए यावि होत्था || धणस्स पव्वज्जा ६२१ ते का ते समएवं समणे भगवं महावीरे रायगिहे नवरे गुणसिलए वे समो तत्वसपुते धम्मं सोचा पइए एक्कारसंगवी सिहि ।। निगमणं Jain Education International "जहा विष नंबू ! धणं सत्यवागं नो वणवा वो सब वा नो बलवानो विहे वा सुंमुमाए दारियाए मंससोगिए आहारिए, नम्रत्व एगाए राहि-संपावगट्टयाए । मालियाए संदेहणाए सोहम्मे कप्पे उदबम्मे । महाविदेहे बा एवामेव समगाउसो ! जो अहं नियो वा निधी वा आवरिव-उपरायाणं अंतिए मुंडे भविता अगाराओ अगगारियं पञ्चइए समाणे इमस ओरालियरीरस्य तावत्स पित्तातवस्त (सासवस्त ? सुक्कासवरस सोगिवासवस्य दुष्य उस्तात निस्तात्तत्स दुख्य-मुत्त-पुरी- बहुपडिमस्त उच्चारखेसियाग-त-पित्त-क-सोयिसंभवस्त अधयस्स अतिवरण असासवस्स सण-वन-विद्धंससम्म पच्छा पुरं च नं अवस्सपिरियनो बम्हे बानो रूपडं वा तो बलवानो बिसयहे वा आहा आहारे, नथ एवाए सिद्धिगमग-संपावणट्टयाए से पं इहनने चैव बहूणं समगाणं बहूणं समनी बसावया बहू सावियाण व अच्चमि जाब चा संसारकता बीच जहा व से सपुत्ते धणे सत्यवाहे ॥" -- For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy