SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ १६२ धम्मकहाणुओगे दुतीओ खंधो नगरगुत्तिएहिं चोरनिग्गहो ६१० तए णं से धणे सत्यवाहे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुबहुं धण-कणगं सुसुमं च दारियं अवहरियं जाणित्ता महत्थं महग्धं महरिहं पाहुडं गहाय जेणेव नगरगुत्तिया तेणेव उवागच्छइ, उवागच्छित्ता तं महत्थं महग्धं महरिहं पाहुडं उवणेइ, उवणेत्ता एवं वयासी--"एवं खलु देवाणुप्पिया! चिलाए चोरसेणावई सोहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचर्चाह चोरसएहि सद्धि मम गिहं घाएत्ता सुबहुं धण-कणगं सुसुमं च दारियं गहाय रायगिहाओ पडिनिक्खमित्ता जेणेव सीहगुहा तेणेव पडिगए। तं इच्छामो णं देवाणुप्पिया ! सुंसुमाए दारियाए कूवं गमित्तए । तुब्भं णं देवाणुप्पिया ! से विपुले धण-कणगे, ममं सुंसुमा दारिया ॥" तए णं ते नगरगुत्तिया धणस्स एयमझैं पडिसुणेति, पडिसुणेत्ता सण्णद्ध-बद्ध-वम्मिय-कवया जाव गहियाउहपहरणा महया-महया उक्किट्ठ-सीहनाय-बोल-कलकलरवेणं पक्खुभिय-महासमुद्द-रवभूयं पिव करेमाणा रायगिहाओ निग्गच्छंति, निग्गच्छित्ता जेणेव चिलाए चोरसेणावई तेणेव उवागच्छंति, उवागच्छित्ता चिलाएणं चोरसेणावइणा सद्धि संपलग्गा यावि होत्था॥ तए णं ते नगरगुत्तिया चिलायं चोरसेणावई हय-महिय-पवरवीर-घाइय-विवडियचिध-धय-पडागं किच्छोवगयपाणं दिसोदिसि पडिसेहेति ॥ तए णं ते पंच चोरसया नगरगुत्तिएहिं हय-महिय-पवरवीर-घाइय-विवडियचिध-धय-पडागा किच्छोवगयपाणा दिसोदिसि पडिसेहिया समाणा तं विपुलं धण-कणगं विच्छडमाणा य विप्पकिरमाणा य सव्वओ समंता विप्पलाइत्था॥ तए णं ते नगरगुत्तिया तं विपुलं धण-कणगं गेण्हंति, गेण्हित्ता जेणेव रायगिहे नगरे तेणेव उवागच्छति ॥ चिलायस्स चोरपल्लीतो सुसमासद्धि पलायणं संसमामारणं च ६११ तए णं से चिलाए तं चोरसेन्नं तेहि नगरगुत्तिएहि हय-महिय-पवर-वीर-धाइय-विवडियचिध-धय-पडाग किच्छोवगयपाणं दिसोदिसि पडिसेहियं [पासित्ता ?] भीए तत्थे सुसुमं दारियं गहाय एगं महं अगामियं दोहमद्धं अवि अणुप्पविठे ॥ . तए णं से धणे सत्थवाहे सुसुमं दारियं चिलाएणं अडवीमुहि अवहीरमाणि पासित्ताणं पंचहि पुत्तेहि सद्धि अप्पछठे सण्णद्धबद्ध-वम्मिय-कवए चिलायस्स पयमग्गविहि अणुगच्छमाणे अभिगज्जते हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्ठओ अणुगच्छइ ॥ ६१२ तए णं से चिलाए तं धणं सत्थवाहं पंचहि पुत्तेहि सद्धि अप्पछ8 सण्णद्ध-बद्ध-वम्मिय-कवयं समणुगच्छमाणं पासइ, पासित्ता अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे जाहे नो संचाएइ सुसुमं दारियं निव्वाहित्तए ताहे संते तंते परितंते नीलुप्पल-गवलगुलियअयसिकुसुमप्पगासं खुरधारं असि परामुसइ, परामुसित्ता सुंसुमाए दारियाए उत्तमंगं छिदइ, छिदित्ता तं गहाय तं अगामिय अवि अणुप्पविट्ठ॥ ६१३ तए णं से चिलाए तीसे अगामियाए अडवीए तण्हाए [छुहाए ? ] अभिभूए समाणे पम्हटु-दिसाभाए सोहगुहं चोरपल्लि असंपत्ते अंतरा चेव कालगए॥ निगमणपदं एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय-उवज्झायाणं अंतिए मुंडे भविता अगाराओ अणगारियं पब्वइए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स खेलासवस्स सुक्कासवस्स सोणियासवस्स दुरुय-उस्सास-निस्सासस्स दुरुय-मुत-पुरीस-पूय-बहुपडिपुण्णस्स उच्चार-पासवण-खेल-सिंघाणग-वंत-पित्त-सुक्क-सोणियसंभवस्स अधुवस्स अणितियस्स असासयस्स सडण-पडण-विद्धंसणधम्मस्स पच्छा पुरं च णं अवस्सविप्पजहणिज्जस्स वण्णहेउं वा रूवहेउं वा बलहेउं वा विसयहेउं वा आहार आहारेइ, सेणं इहलोए चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूण सावियाण य होलणिज्जे जाव चाउरंतं संसारकतारं अणुपरियट्टिस्सइ--जहा व से चिलाए तक्करे ॥ धणस्स सुसुमाकए कंदणं ६१५ तए णं से धणे सत्थवाहे पंहिं पुहि (सद्धि ?) अप्पछ? चिलायं तीसे अगामियाए अडवीए सव्वओ समंता परिधाडेमाणे-परि धाडेमाणे संते तंते परितंते नो संचाएइ चिलायं चोरसेणावई साहत्थि गिहितए। से णं तओ पडिनियत्तइ, पडिनियत्तित्ता जेणेव सा सुंसुमा चिलाएणं जीवियाओ बबरोविया तेणेव उवागच्छइ, उवागच्छित्ता सुसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ, पासित्ता परसुनियत्ते ब्व चंपगपायवे निव्वत्तमहे ब्व इंदलट्ठी विमुक्क-संधिबंधणे धरणितलंसि सव्वंहिं धसत्ति पडिए । तए णं से धणे सत्थवाहे [पंचहि पुत्तेहि सद्धि ?] अप्पछ? आसत्थे कूवमाणे कंदमाणे विलबमाणे महया-महया सद्देणं कुहुकुहुस्स परुन्ने सुचिरकालं बाहप्पमोक्खं करेइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy