________________
धम्मकहाणुओग दुतीयो खंधो
६३४
६३५
कहाणं भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति ? कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं विससंमिस्सं भोयणं भुंजेज्जा, तस्स णं भोयणस्स आवाए भद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे दुरूवत्ताए दुगंधत्ताए जहा महासवए-जाव-भुज्जो भुज्जो परिणमइ, एवामेव कालोदाई ! जीवाणं पाणाइवाए-जाव-मिच्छादसणसल्ले तस्स णं आवाए भद्दए भवइ, तओ पच्छा परिणममाण परिणममाणे दुरूवत्ताए-जाव-भुज्जो भुज्जो परिणमह, एवं खल कालोदाई ! जीवाणं पावा कम्मा पावफलविवागसंजत्ता कज्जति। कल्लाणकम्मविसये पण्होत्तरं अत्थि णं भंते! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कज्जंति ? हंता ! अस्थि । कहनं भंते ! जीवाणं कल्लाणा कम्मा जाव कज्जंति ? कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं ओसहमिस्सं भोयणं भुंजेज्जा, तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिणममाणे परिणममाण सुरूवत्ताए सुवन्नत्ताए-जाव-सुहत्ताए नो दुक्खत्ताए भुज्जो भुज्जो परिणमइ, एवामेव कालोदाई ! जीवाणं पाणाइवायवेरमणे-जाव-परिग्गहवेरमणे कोहविवेगे-जाव-मिच्छादसणसल्लविवेगे तस्स णं आवाए नो भद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए-जाव-नो दुक्खत्ताए भुज्जो भुज्जो परिणमइ, एवं खलु कालोदाई ! जीवाणं कल्लाणा कम्मा-जाव-कज्जति ॥ कालोदाइकयाए अगणिकायसमारभण-निव्वावणसंबंधियकम्मबंधपुच्छाए भगवओ समाहाणं दो भंते ! पुरिसा सरिसया-जाव-सरिसभंडमत्तोवगरणा अनमनेणं सद्धि अगणिकायं समारंभंति तत्थ णं एगे पुरिसे अगणिकायं उज्जालेइ, एगे पुरिसे अगणिकायं निव्वावेइ, एएसि णं भंते ! दोण्हं पुरिसाणं कयरे पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव, कयरे वा पुरिसे अप्पकम्मतराए चेव-जाव-अप्पवेयणतराए चेव, जे वा से पुरिसे अगणिकायं उज्जालेइ, जे वा से पुरिसे अगणिकायं निवावेइ ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे महाकम्मतराए चेव-जाव-महावेयणतराए चेव, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेइ से णं पुरिसे अप्पकम्मतराए चेव -जाव-अप्पवेयणतराए चेव। से केणठेणं भंते ! एवं वुच्चइ-तत्थ णं जं से पुरिसे-जाव-अप्पवेयणतराए चेव? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारभइ, बहुतरागं आउवकार्य समारभइ, अप्पतरायं तेउकायं समारभइ, बहुतरागं बाउकायं समारभइ, बहुतरायं वणस्सइकायं समारभइ, बहुतरागं तसकायं समारभइ तत्थ णं जे से पुरिसे अगणिकायं निव्वावेइ से णं पुरिसे अप्पतरायं पुढविक्कायं समारभइ, अप्पतरागं आउवकायं समारभइ, बहुतरागं तेउक्कायं समारभइ, अप्पतरागं वाउवकायं समारभइ, अप्पतरागं वणस्सइकायं समार भइ, अप्पतरागं तसकाय समारभद; से तेणठेणं कालोदाई ! -जाव-अप्पवेयणतराए चेव ॥
कालोदइकयाए अचित्तपोग्गलावभासण-उज्जोवणसंबंधियपुच्छाए भगवओ समाहाणं ६३६ अस्थि णं भंते ! अचित्ता वि पोग्गला ओभासंति उज्जोवेति तवेंति पभासेंति ?
हंता ! अत्थि। कयरे णं भंते ! अचित्ता वि पोग्गला ओभासंति-जाव-पभासेंति ? कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निसट्टा समाणी दूरं गंता दूरं निवयइ, देसं गंता देसं निवयइ, जहि जहि च णं सा निवयइ तहि तहिं च णं ते अचित्ता वि पोग्गला ओभासंति-जाव-पभासंति, एएणं कालोदाई ! ते अचित्ता वि पोग्गला ओभासंति जाव-पभासेंति ॥
कालोदाइस्स निव्वाणगमणं ६३७ तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता बहूहि चउत्थछट्टम-जाव-अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते-जाव-सव्वदुक्खप्पहीणे। सेवं भंते! सेवं भंते ! ति॥
भगवई श. ७ उ.१० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org