SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे नंदीफलणायं १५७ "गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नयरीए सिंघाडग-जाव-महापहपहेसु उग्घोसेमाणा-उग्घोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया! धणे सत्यवाहे विपुलं पणियं आदाय इच्छइ अहिच्छत्तं नरि वाणिज्जाए गमित्तए, तं जो गं देवाणुप्पिया ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छंडे वा पंडुरंगे वा गोयमे वा गोव्वतिए वा गिहिधम्मे वा धमचितए वा अविरुद्ध-विरुद्ध-बुड्ढसावग-रत्तपड-निग्गंथप्पभिई पासंडत्थे वा गिहत्थे वा धणेणं सत्थवाहेणं सद्धि अहिच्छत्तं नरि गच्छड, तस्स णं धणे सत्थवाहे अच्छत्तगस्स छत्तगं दलयइ, अणुवाहणस्स उवाहणाओ दलयइ, अकुंडियस्स कुंडियं दलयइ, अपत्थयणस्स पत्थयणं दलयइ, अपक्खेवगस्स पक्खेवं दलयइ, अंतरा वि य से पडियस्स वा भग्गलुग्गस्स साहेज्जं दलयइ, सुहंसुहेण य अहिच्छत्तं संपावेइ 'त्ति कटु दोच्चं पि तच्चं पि घोसणं घोसेह, घोसेत्ता मम एयमाणत्तियं पच्चप्पिणह ।। तए णं ते कोडुंबियपुरिसा धणेणं सत्थवाहेणं एवं वुत्ता समाणा हट्टतुट्ठा चंपाए नयरीए सिंघाडग-जाव-महापहपहेसु एवं वयासी-- हंदि सुणंतु भगवंतो ! चंपानयरीवत्थव्वा ! बहवे चरगा ! वा-जाव-गिहत्था ! वा, जो णं धणेणं सस्थवाहेणं सद्धि अहिच्छत्तं नयरि गच्छइ, तस्स णं धणे सत्यवाहे अच्छत्तगस्स छत्तगं दलयइ-जाव-सुहंसुहेण य अहिच्छत्तं संपावेइ त्ति कटु दोच्चं पि तच्चं पि घोसणं घोसेत्ता तमाणत्तियं पच्चप्पिणंति ॥ तए णं तेसि कोडुंबियपुरिसाणं अंतिए एयमढें सोच्चा चंपाए नयरीए बहवे चरगा य-जाव-गिहत्था य जेणेव धणे सत्यवाहे तेणेव उवागच्छति ॥ तए णं धणे सत्थवाहे तेसि चरगाण य-जाव-गिहत्थाण य अच्छत्तगस्स छत्तं दलयइ-जाव-अपत्थयणस्स पत्थयणं दलयइ, दलयित्ता एवं वयासी--गच्छह णं तुब्भ देवाणुप्पिया ! चंपाए नयरोए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा-पडिवालेमाणा चिट्ठह ॥ तए णं ते चरगा य-जाव-गिहत्था य धणेणं सत्यवाहेणं एवं वुत्ता समाणा चंपाए नयरीए बहिया अग्गुज्जाणंसि धणं सत्यवाहं पडिवालेमाणा-पडिवालेमाणा चिट्ठति ।। धणकओ नंदीफलरुक्खोवभोगनिसेहो ५९० तए णं धणे सत्यवाहे सोहणंसि तिहि-करण-नक्खत्तंसि विउलं असण-पाण-खाइम-साइमं उबक्खडावेइ, उवक्खडावेत्ता मित्त-नाइ नियग-सयण-संबंधि-परियणं आमंतेइ, आमंतेत्ता भोयणं भोयावेइ, भोयावेत्ता आपुच्छइ, आपुच्छित्ता सगडी-सागडं जोयावेइ, जोयावेत्ता चंपाओ नयरीओ निग्गच्छइ, निग्गच्छित्ता नाइविप्पगिट्ठहि अद्धाणेहि वसमाणे-वसमाणे सुहेहि वसहि-पायरा-सेहि अंगं जणवयं मझमझेणं जेणेव देसग्गं तेणेव उवागच्छइ, उवागच्छित्ता सगडी-सागडं मोयावेइ, सत्थनिवेसं करेइ, करेत्ता कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एयं वयासी-- तुम्भ णं देवाणुप्पिया ! मम सत्यनिवसंसि महया-महया सद्देणं उग्घोसेमाणा-उग्छोसेमाणा एवं वयह--"एवं खलु देवाणुप्पिया ! इमोसे आगामियाए छिण्णावायाए दोहमद्धाए अडवीए बहुमज्झदेसभाए, एत्थ णं बहवे नंदिफला नाम रुक्खा--किण्हा-जाव-पत्तिया पुफिया फलिया हरिया रेरिज्जमाणा सिरीए अईव-अईव उवसोभेमाणा चिट्ठति--मणुण्णा वण्णेणं मणुण्णा गंधेणं मणुण्णा रसेणं मणुण्णा फासेणं मणुण्णा छायाए। तं जो गं देवाणुप्पिया ! तेसि नंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बोयाणि वा हरियाणि वा आहारेइ, छायाए वा वीसमइ, तस्स णं आवाए भद्दए भवइ, तओ पच्छा परिणममाणा-परिणममाणा अकाले चेव जीवियाओ ववरोति । तं मा णं देवाणुप्पिया ! केइ तेसि नंदिफलाणं मूलाणि वा-जाव-हरियाणि वा आहरउ, छायाए वा वीसमउ, मा णं से वि अकाले चेव जीवियाओ ववरोविज्जिस्सउ। तुब्भे णं देवाणुप्पिया ! अणेस रुक्खाणं मूलाणि य-जाव-हरियाणि य आहारेह, छायासु वीसमह" त्ति घोसणं घोसेह, घोसेत्ता मम एयमाणत्तियं पच्चप्पिणह । ते वि तहेव घोसणं घोसेत्ता तमाणत्तियं पच्चप्पिणंति । तए णं धणे सत्थवाहे सगडी-सागडं जोएइ, जोएता जेणेव नंदिफला रुक्खा तेणेव उवागच्छइ, उवागच्छित्ता तेसि नंदिफलाणं अदूरसामंते सत्थनिवेसं करेइ, करेत्ता दोच्चं पि तच्चं पि कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-- तुम्भे णं देवाणुप्पिया ! मम सत्थनिवेसंसि महया-महया सद्देणं उग्धोसेमाणा-उग्धोसेमाणा एवं वयह--"एए णं देवाणुप्पिया! ते नंदिफला रुक्खा किण्हा-जाव-मणुण्णा छायाए। तं जो णं देवाणुप्पिया ! एएसि नंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा आहारेइ-जाव-अकाले चेव जीवियाओ ववरोवेइ । तं मा गं तुब्भे तेसि नंदिफलाणं मूलाणि वा-जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy