SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ १५६ ५०६ धम्मकहाणुओगे दुतीयो बंधो दाल भग गोधनं एवं वयासी "एएसि णं भंते! पदाणं पृथ्वि अण्णानवाए अस्वणयाए अबोहीए अन भिगमेणं अदिद्वाणं अस्नुपानं अमुवानं अविण्णायाणं अणिन्दानं अबोगडाणं अयोगानं अणिसिद्वानं अभिवृद्वाणं अणुवहारिपाणं एयम गो सहहि णो पत्तियं णो रोहये । एएसि णं भंते ! पदाणं एहि जाणयाए सवणयाए बोहीए अभिगमेणं दिट्ठाणं सुयाणं मुयाणं विष्णायाणं णिज्जूढाणं वोगडाणं बोमा मिसिद्वाणं णिवृद्वाणं उनधारियागं एयम सहामि पत्तियामि रोएम एवमेवं जहा गं, तुम्भे वदह'" तए णं भगवं गोयमे उदगं पेढालपुत्तं एवं वयासी -- "सद्दहाहि णं अज्जो ! पत्तियाहि णं अज्जो ! रोएहि णं अज्जो । एवमेयं जहा णं अम्हे वयामो ॥" उदयरस चाज्जामधम्माओ पंचमहवयगहनं ५८७ से उपर पेढाल भगवं गोपमं एवं बयासी-इच्छामि गं भंते! तुमं अंतिए पाउामा धम्माओ पंचमह सक्किमणं धम्मं उवसंपज्जित्ताणं विहरितए ॥ तए णं भगवं गोयमे उदगं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ । तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता बंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी -- "इच्छामि णं भंते ! तुम्मं अंतिए बाउन्नमाज धम्माओ पंचमहवयं सपडिस्कमणं धम्मं उपसंपज्जित्ताणं बिहरिए।" अहामुहं देवाणुपिया ! मा पधिं करेहि ॥ तए णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उच्चसंपविताणं विहर। ४४. महावीरतित्थे नंदीफलणार्य चंपाए धणत्वाहो ५८८ तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था । पुण्णभद्दे चेइए । जियसत्तू राया ॥ तत्य णं पाए नपरीए धर्म नाम थवा होत्या अजाब-अपरिए । सोसे णं पंपाए नवरीए उत्तरपुरत्विमे दिसोभाए अहिछता नाम नवरी होत्या-रिस्थिनिय समिावष्णो ॥ तत्य णं अहिछताए नपरी कणकेऊ नाम राया होत्या मया० बष्णओ ॥ Jain Education International -- --त्ति बेमि ॥ सूय० सु० २, अ० ७ । धणस्स अहिच्छत्तगमण घोसणा ५८९ तएं णं तस्स धणस्स सत्यवाहस्स अण्णया कयाइ पुव्वरत्तावरतकालसमयंसि इमेयारूवे अज्झत्थिए- जाव-संकप्पे समुप्पज्जित्था -- सेयं खलु मम विपुलं पनियहवाए अहिच्छतं नपरि वाणिज्जाए गमितए एवं संपेहेड, संपेता मणिमं च धरिमं पारिष्ठ हिंहिता सगड़ी-सागडं सज्जे, सज्जेता सगड़ी-सागडं भरे भरेला कोयिपुर सदावे सहावेता एवं ववासी- For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy