SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे उदय पेढालपुत्ते १५५ जंणं तुब्भे वा अण्णो वा एवं वयह-- " णत्थि णं से केइ परियाए जंसि समोवागस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि भ उवएसे णो णेयाउए भवइ । ७. तत्थ परेणं जे तस्थावरा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे तसा पाणा, जहि समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तेसु पच्चायंति । तेहि समणोवासगस्त सुपच्चवखायं भवइ । ५८५ ते पाणावि बुच्चति, ते तसा वि बुच्चंति, ते महाकाया, ते चिरट्ठिइया । ते बहुयरगा पाणा जेहिं समणोवासगस्त सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जहि समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवद्वियस्स पडिविरयस्स जं गं तुम्भे वा अण्णो वा एवं वयह-- " णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि उवएसे णो णेयाउए भवइ । ८. तत्थ परेणं जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहिता तत्य आरेणं जं भायरा पाणा, जहि समगोवासगस्स अट्ठाए दंडे अगिखिते अगद्वाए दंडे निक्खिले, ते पचायति । तेहि समणोबासस्सा भव । ते पाणा वि वच्चंति, ते तसा वि वच्चंति, ते महाकाया, ते चिरट्ठिइया । ते बहुयरगा पाणा जहि समणोवासगस्त सुपच्चक्खायं भवइ । ते अप्परगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवद्वियस्स पडिविरयस्स जं णं तुन्भे वा अण्णो वा एवं वयह-- " णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खिते । "अयं पि भे उवएसे णो णेयाउए भवइ । ९. तत्थ परेणं जे तसथावरा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिते, ते तओ आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेणं चेव जे तसथावरा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिते, तेसु पच्चायति । तेहिं समणोवासगस्स सुपच्चवखायं भवइ । ते पाणा वि च्वंति से तसा वि च्वंति से महाकाया, ते चिरडिहवा से बहुवरया पाणा जेहिं समगोवासगस्व सुपव्यवखायं भवइ । ते अप्पयरगा पाणा जेहि समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्त उवट्ठियस्स पडिविरयस्स जं णं तुम्भे वा अण्णो वा एवं वयह-- “ णत्थि णं से केइ परियाए जंसि समणोवा सगस्स एगपाणाए वि दंडे णिक्खिते ।" अयं पि भ उवएसे णो णेयाउए भवइ ।। तस-यावर पाणाणं अव्वोच्छित्ती ५८४ भगवं च णं उदाहु--ण एयं भूयं ण एयं भव्वं ण एवं भविस्सं जगणं--तसा पाणा वोच्छिज्जिहति थावरा पाणा भविस्संति । थावरा पाणा वोच्छिज्जिहति तसा पाणा भविस्संति । अवोच्छिष्णेहि तस्थावरेहि पाणेहि जण्णं तुब्भे वा अण्णो वा एवं वदह-" णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि मे उबएसे णो णेयाउए भवइ ।। उपसंहारो भगवं च णं उदाहु-- आउसंतो ! उदगा ! जे खलु समणं वा माहणं वा परिभासइ मित्ति मण्णइ आगमित्ता णाणं, आगमिता दंसणं, आगमित्ता चरितं पावानं कम्माणं अकराए से खलु परलोगपतिताए चि जे समणं वा माहणं वा णो परिभासइ मित्ति मण्णइ आगमित्ता णाणं, आगमित्ता दंसणं, आगमित्ता चरितं पावाणं कम्माणं अकराए से परलोगविसुद्धीए चि ॥ तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसि पाउन्भूए तामेव दिसि पहारेत्थ गमणाए || भगवं च णं उदाह--आउसंतो ! उदगा ! जे खलु तहारूवस्त समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोया जिसम्म अपणो देव गुमाए पडिलेहाए अनुत्तरं जोगमप भिए समाणे सो वि तावतं आदाद परिजाने बंब ries arers सम्माणेइ कल्याणं मंगलं देवयं चेइयं पज्जुवासइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy