SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ १५२ धम्मागे दुतीयो वी ते पाणा वि वुच्चंति, ते तसा वि बुच्चंति, ते महाकाया, ते चिरद्विइया । ते बहुतरगा पाणा जहिं समणोवासगस्स सुपच्चखायं भवइ । ते अप्परगा पाणा जहि समणोबासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवट्टियस्स पडिविरयस्स जं णं तुम्भे वा अण्णो वा एवं वयह-- " णत्थि णं से केइ परियाए जंसि समणोबासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि भे उबएसे णो याउए भवइ ।। - ५७५ भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा -- आउसंतो ! नियंठा ! इह खलु संतेगइया समणोवासगा भवंति । तेसि च णं एवं वुत्तपुष्यं भवदो वर्ष संचाएको मुंडा भविता अवारा अगगारियं पचाएमो साउनमा सिनी पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरित्तए । वयं णं अपच्छिममा रणंतियसंलेहण झूसणाझूसिया भत्तपाणपडियाइक्खिया कालं traiखमाणा विहरिस्ताम । सव्वं पाणाइवायं पच्चक्खाइस्सामो, एवं सव्वं मुसावायं सव्वं अदिण्णादाणं सव्वं मेहुणं सव्वं परिग्गहं पचखाइस्समो तिविहं तिविमा खलु ममा किचि वि करेह या कारवेह था करते समजाणेह वा तत्व वि पच्चखाइस्सामा । ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहित्ता ते तह कालगया कि वत्तव्वं सिया ? सम्मं कालगय त्ति वत्तव्वं सिया । ते पाणा वि बुच्चंति, ते तसा वि बुच्चंति, ते महाकाया, ते चिरट्टिइया । ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह-- " णत्थि णं से केइ परियाए जंसि समणोवासगस्त एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि भे उवएसे णो याउए भवइ || -- ५७६ मगच उदाहुया मस्ता भवंति तं जहा- महिन्छा महारंभा महापरिवहा अहम्मिया-जाय-अधमेण चैव दिति कप्पेमाणा विहरति, 'हण' 'छिंद' 'भिद' विगतगा लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कंचण-वंचण माया जियडि-कूड कवड- साइपओला दुस्सीला दुयया पडिवागंदा असा सवाओ पाणादवायाओ अप्पडिविरवा जावन्नीवाए सपराओ अप्पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिते, ते तओ आउगं विप्पजहंति, विप्पजहित्ता भुज्जो सगमादाए दोग्गइगामिणो भवंति । ते पाणा वि बुच्चंति, ते तसा यि बुच्चंति, ते महाकाया, ते चिरट्टिइया । ते बहुतरगा पाणा जेहि समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवद्वियस्स पडिविरयस्स जं णं तुम्भे वा अग्यो वा एवं वय-"परि णं से केंद्र परिवार जंति समासस्य एगपागाए जिते" अयं पि मे उबएसे यो वाउए भवइ ।। ५७७ भगवं च णं उदाहु-- संतेगइया मणुस्सा भवंति तं जहा -- अणारंभा अपरिग्गहा धम्मिया- जाव-धम्मेण चैव वित्ति कप्पेमाणा विहरंति सुसीला सुव्वा सुपडियाणंदा सुसाहू । सव्वाओ पाणाइवायाओ पडिविरया जावज्जीवाए जाव-सव्वाओ परिग्गहाओ पडिविरया जाए, हि समनोवागस्स आयाणतो आमरणंताए बंडे गितिविि सगमायाए सोग्गइगामिणो भवंति । पण तसा वि युवंति ते महाकावा, ते विरदिवा ते बहुतरमा पागा जेहि समणोबासगरस सुपरचा व 2 ते अपयरगा पाणा जेहि समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवट्टियस्स पडिविरयस्स जं णं तुम्भे वा अण्णो वा एवं वयह-- " णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि मे उवएसे णो याउए भवइ ।। ५७८ भगवं च णं उदाहु -- संतेगइया मनुस्सा भवंति तं जहा -- अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया- जाव-धम्मेण चैव वित्ति कप्पेभाषा विहति सुसीला सुन्या सुप्पडियादा मुसाहू एगच्चाओ पाणाइबाबाओ पडिदिरया जावज्जीवाए, एगचाओ अडिरिया । -जाएगा परिहाओ पतिविरवाजावरजीवाए एमाओ] अपदिविरमा जेहि समासदस्य आयाणसी आमरणंताए ते तो आज विहति विहिता ते ती जी सगमादाए सोमाइग्रामिणो भवति । दंडे ते पाणाविति ते तथावि वंति ते महाकाया, ते चिड़िया ते बहुतरगा पाणा जेहि समयोचासह सुचवा] भव । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवद्वियस्स पडिविरयस्स जं णं तुभे वा अण्णो वा एवं वयह-- “ णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खिते ।" अयं पि भे उबएसे णो णेयाउए भवइ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy