SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे उदय पेढालपुत्ते किं ते तहप्पगारा कप्पंति मुंडावेत्तए ? हंता कप्पंति । कि ते हत्यारा कति वेलए? हंता कति किं ते तहप्पगारा कंप्पंति उबट्टावेत्तए ? हंता कप्पंति । सेसिणं सहयगाराणं सव्याहि-जाते ? हंता । लेणं एयाये विहारेणं विहरमाणा - जाव- वासाई चपंचमाई छट्समाई वा अप्यवरो वा भुज्जवरो वा देसंजिता अगारं वएज्जा ? हंता वएज्जा । तरसणं सव्वपाणेहिं सव्वसत्तेह दंडे णिक्खिते ? णो इणट्ठे समट्ठे । 1 से जे से जीवे जस्स परेणं सव्वपाणेहि-जाब-सम्बसह बंडे णो निधि से जे से जीये जस्त आरेणं सव्वपापह जायसव सर्लाहि दंडे णो निक्ले से जे से जोबे जस्स दाणि सव्वपाणेहि जाय सव्वतरोह बंडे जो णिक्खिते भवइ परेण अस्संजए, आणं जए, वाणिजए। अस्संजयत्स णं सव्वपाहि जाय-सयसहि यंणो चिक्खिसे भय सेवमायाह नियंहा णियः ॥ सेवमाया ५७३ भगवं च णं उदाहु णियंठा खलु पुच्छ्यिव्वा -- आउसंतो ! नियंठा ! इह खलु परिव्वायया वा परिव्वाइयाओ वा अण्णयरे हितो तित्यतहत आगम्म धम्मस्सवणवत्तियं उवसंकमेज्जा ? हंता उवसंक मेज्जा । किं तेसि तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे । किं ते तहपगारं धम्मं सोच्चा णिसम्म एवं वएज्जा -- इणमेव णिग्गंथ पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं णेयाउयं संसुद्धं सल्लक तणं सिद्धिमतियां पिज्जाणमन गिल्वाणम अवितहं असंदिद्धं सबक्यप्पणम । एत्य दिया जोवा सिति बुज्ांति मुच्वंति परिणिति सव्वाणमंत करेति । इमागाए तहा गच्छामो सहा विद्वामो तहा जिसीयामो तहा तुपट्टामो लहा मुंजामो तहा भातामो तहा अमो तहा उडाए उता पाणानं भूषाणं जीवाणं सताणं संगमेणं संजमाम लिया? हंता बना। किं ते तहप्पगारा कप्पंति पव्वावेत्तए ? हंता कप्पंति । कि ते तहणणारा पंति मुंडावेत ? हंता कति कि ते तयवारा कति सिक्खावेत ? हंता कयंति। कि ते हयगारा कांति उद्वावेत ? हंताक किं ते तहप्पगारा कप्पंति संभुंजित्तए ? हंता कप्पंति । १५१ ते णं एयारूवेणं विहारेणं विहरमाणा - जाव- वासाई चउपंचमाई छद्दसमाई वा अप्पयरो वा भुज्जयरो वा देसं दूइज्जिता अगारं वएज्जा ? हंता वएज्जा । ते णं तपगारा कप्पंति सभुंजित्तए ? णो इण सम । सेजेसे जीने परे मो कम्प्यंति संभुंजितए । से जे से जीवे जे आरेणं कप्पंति संभुंजित्तए । से जे से जीने जे इमाणि णो कप्पंति संभुजिए। परेणं अस्सम, आरेणं समणे, इवाणि अस्तमणे असमगं सद्धि णो कप्पंति समा निमार्ण संजित सेवमावाह नियंा सेवमायाणिपथ्यं ।। पच्चक्खाणस्स विसय उवदंसणं ५७४ भगवं च णं उदाहु-- नियंठा खलु पुच्छियव्वा -- आउसंतो ! णियंठा ! इह खलु संतेगइया समणोवासगा भवंति । तेसि च णं एवं वृत्तपुखं भवइगो खलु वयं संचाएमो मुंडा भविता अगाराओ अणगारियं पव्वइत्तए वयं णं चाउमुद्दिष्णमासिनी पडिपुष् पोसहं सम्मं अनुपालेमाणा विहरिस्सामो धूलगं पाणाइवावं पच्चरखा इस्लामो-जाद पूल परियहं पच्चखाइस्ता मो इच्छापरिमाणं करिस्माभो दुविहं तिविहेणं । मा खलु ममट्ठाए किंचि वि करेह वा कारवेह वा तत्थ वि पच्चक्खाइ सामो । ते णं अभोच्चा अपिच्चा असिइत्ता आसंदी पेढयाओ पच्चोरुहित्ता ते तह कालगया कि वत्तव्वं सिया ? सम्मं कालगय त्ति वत्तध्वं सिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy