SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे उदए पेढालपुत्ते १४९ तेसि च णं थावरकासि उववण्णाणं ठाणमेयं घत्तं । एवं ण्हं पच्चक्खताणं सुपच्चक्खायं भवइ। एवं हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवइ । एवं ते परं पच्चक्खावेमाणा णाइयरंति सयं पइण्णं--'णण्णत्थ अभिजोगणं, गाहावइ-चोरग्गहण-विमोक्खणयाए तसभूएहि पाहि णिहाय दंडं।' एवं सइ भासाए परिकम्मे विज्जमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावैति । अयं पि णो उवएसे कि णो णेयाउए भवइ? अवि याइं आउसो! गोयमा! तुब्भं पि एयं एवं रोय?" भगवओ गोयमस्स उत्तरं ५६६ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी--"आउसंतो! उदगा ! णो खलु अम्हं एयं एवं रोयइ-जे ते समणा वा माहणा वा एवमाइक्खंति, एवं भासेंति, एवं पण्णवेति, एवं परूवेति णो खलु ते समणा वा णिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए वा। जेहिं वि अण्णेहि पाणेहि-जाव-सत्तेहि संजमयंति ताणि वि ते अन्भाइक्खंति। कस्स गं तं हे? संसारिया खलु पाणा-- तसा वि पाणा थावरत्ताए पच्चायति । थावरा वि पाणा तसत्ताए पच्चायति । तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति । थावरकायाओ विप्पमुच्चमाणा तसकार्यसि उववज्जति । तेसि च णं तसकायंसि उववण्णाणं ठाणमेयं अधत्तं ॥" उदगपेढालपुत्तस्स पडिपण्हो ५६७ सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी--"कयरे खलु आउसंतो! गोयमा ! तुब्भे वयह तसपाणा तसा आउ अण्णहा ?" 'तसभूया पाणा तसा तसा पाणा तसे' त्ति एकट्रइति गोयमवयणं ५६८ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासो--"आउसंतो ! उदगा ! जे तुब्भे वयह तसभूया पाणा तसा ते वयं वदामो तसा पाणा तसा । जे वयं वयामो तसा पाणा तसा ते तुब्भे वदह तसभूया पाणा तसा । एए संति दुवे ठाणा तुल्ला एगट्ठा। किमाउसो! इमे भे सुप्पणीयतराए भवइ--तसभूया पाणा तसा? इमे भे दुप्पणीयतराए भवइ--तसा पाणा तसा? तओ एगमाउसो! पलिकोसह, एक्कं अभिणंदह । अयं पि भे उवएसे णो णेयाउए भवइ । भगवं च णं उदाहु--संतेगइया मणुस्सा भवंति, तेसि च णं एवं वृत्तपुव्वं भवइ--णो खलु वयं संचाएमो मुंडा भवित्ता अग.राओ अणगारियं पव्वइत्तए । वयं णं अणुपुटवणं गोत्तस्स लिस्सिस्सामो । ते एवं संखसाति-"णण्णत्थ अभिजोगेणं गाहावइ-चोरगहण-विमोक्खणयाए तसेहि पाहि णिहाय दंडं" । तं पि तेसिं कुसलमेव भवइ ।। तसा वि वुच्चंति तसा तससंभारकडेणं कम्मुणा, णामं च णं अब्भुवगयं भवइ । तसाउयं च णं पलिक्खीणं भवइ, तसकायट्ठिइया ते ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति । थावरा वि बुच्चंति थावरा थावरसंभारकडेणं कम्मणा, णामं च णं अब्भुतगयं भवइ । थावराउयं च णं पलिक्खीणं भवइ, थावरकायट्टिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता भुज्जो पारलोइयत्ताए पञ्चायति । ते पाणा वि बुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्ठिइया ।। उदगपेढालपुत्तस्स सपक्ख-ठावणा सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासी-'आउसंतो! गोयमा ! णत्थि णं से केइ परियाए जंसि समणोवासगस्स 'एगपाणाए वि दंडे णिक्खिते। कस्स णं तं हेङ ? संसारिया खलु पाणा-- थावरा वि पाणा तसत्ताए पच्चायति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy