SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ४३. महावीरतित्थे उदए पेढालपुत्ते नालंदाए लेवे समणोवासए ५६२ तेणं कालेणं तेणं समएणं रायगिहे णाम णयरे होत्था--रिथिमियसमिद्धे, वण्णओ-जाव-पडिरूवे ॥ तस्स णं रायगिहस्स णयरस्स बहिया उत्तरपुरथिमे दिसीभाए, एत्थ णं णालंदा णामं बाहिरिया होत्था--अणेगभवणसयसण्णिविट्ठा पासादोया-जाव-पडिरूवा ॥ तत्थ णं णालंदाए बाहिरियाए लेवे णामं गाहावई होत्था--अड्ढे-जाव-अपरिभूए यावि होत्था ॥ से णं लेवे णाम गाहावई समणोवासए यावि होत्था--अभिगयजीवाजीवे-जाव-णिग्गंथिए पावयणे हिस्संकिए णिक्कंखिए णिव्वितिगिच्छे लद्धट्ठ गहिय? पुच्छ्यि ? विणिच्छियट्ठ अभिगयट्ठ अद्धिमिजपेम्माणुरागरत्ते “अयमाउसो ! णिग्गंथे पावयणे अट्ठ अयं परम? सेसे अण?" ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउर-परघरदारप्पवेसे चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे समणे णिग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेण वत्थ-पडिग्गह-कंबल-पायपुंछणणं ओसहभेसज्जेणं पीढ-फलगसेज्जासंथारएणं पडिलाभमाणे बहूहि सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणे विहरइ॥ लेवस्स उदगसालाए समीवे गोयमविहारो ५६३ तस्स णं लेवस्स गाहावइस्स णालंदाए बाहिरियाए उत्तरपुरथिमे दिसिभाए, एत्थ णं सेसदविया णाम उदगसाला होत्था--अणेग खंभसयसण्णिविट्ठा पासादीया-जाव-पडिरूवा ॥ तीसे णं सेसदवियाए उदगसालाए उत्तरपुरथिमे दिसिभाए, एत्थ णं हत्थिजामे णाम वणसंडे होत्था--किण्हे०, वण्णओ वणसंडस्स ॥ तस्सि च णं गिहपदेसंसि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि ।। उदगपेढालपुत्तस्स पण्हत्थं गोयमससीवे आगमणं अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे णियंठे मेदज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं एवं वयाणी--"आउसंतो! गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियब्वे, तं च मे आउसो ! अहासुयं अहादरिसियमेव वियागरेहि ॥" सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी--"अवियाइ आउसो! सोच्चा णिसम्म जाणिस्सामो॥" उदगपेढालपुत्तस्स समणोवासगपच्चक्खाणविसए पोहो ५६५ सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी-- "आउसंतो! गोयमा! अत्थि खल कम्मारपुत्तिया णाम समणा णिग्गंथा तुम्हागं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपण्णं एवं पच्चक्खाति--'णण्णत्थ अभिजोगणं, गाहावइ-चोरग्गहण-विमोक्खणयाए तसेहिं पाणेहि णिहाय दंडं ।' एवं ण्हं पच्चक्खंताणं दुप्पच्चक्खायं भवइ । एवं ण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियं भवइ । एवं ते परं पच्चवखावेमाणा अइयरंति सयं पइण्णं । कस्स णं तं हे। संसारिया खलु पाणा-- थावरा वि पाणा तसत्ताए पच्चायति । तसा वि पाणा थावरत्ताए पच्चायति । थावरकायाओ बिप्पमुच्चमाणा तसकायंसि उववज्जंति । तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy