SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे जिणपालिय-जिणरक्खियणायं १४५ . मागंदियदारगाणं सेलगपट्ठारोहणं ५५४ तए णं ते मागंदिय-दारया हट्ट सेलगस्स जक्खस्स पणामं करेंति, करेत्ता सेलगस्त पिटु दुरूढा ॥ तए णं से सेलए ते मांगदिय-दारए पिट्ठ दुहढे जाणिता सत्तटुतलप्पमाणमेत्ताई उड्ढं वेहासं उप्पयइ, उप्पइत्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए दिवाए देवगईए लवणसमुई मज्झमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपा नयरी तेगेव पहारेत्थ गमणाए। रयणदीवदेवयाकया पडिलोमा उवसग्गा ५५५ तए णं सा रयणदीवदेवया लवणसमई तिसत्तखुत्तो अणुपरियट्टइ, जं तत्थ तणं वा-जाव-एगते एडेइ, जेणेव पासायव.सए तेणेव उवा गच्छइ, उवागच्छित्ता ते मागंदिय-दारए पासायव.सए अपासमाणी जेणेव पुरथिमिल्ले वणसंडे तेणेव उवागच्छइ-जाव-सव्वओ समंता मग्गण-गवेसणं करेइ, करेत्ता तेसि मागंदिय-दारगाणं कत्थइ सुई वा खुई वा पत्ति वा अलभमाणी जेणेव उत्तरिल्ले, एवं चेव पच्चथिमिल्ले वि जाव अपासमाणी ओहि पउंजइ, ते मागंदिय-दारए सेलएणं सद्धि लवणसमुई मज्झमझेणं वोईवयमाणे पासइ, पासित्ता आसुरुत्ता असिखेडगं गेण्हइ, गेण्हित्ता सत्तटुतलप्पमाणमेत्ताई उडढं वेहासं उप्पयइ, उप्पइत्ता ताए उक्किट्ठाए देवगईए जेणेव मार्गदिय-दारया तेणेव उवागच्छइ, उवागच्छित्ता एवं बयासी-- "हंभो मागंदिय-दारगा ! अपत्थियपत्थया ! किणं तुब्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धि लवणसमुई मज्झंमज्झेणं बीईवयमाणा? तं एवमवि गए जइ णं तुन्भे ममं अवयक्खह तो भे अत्थि जीवियं । अह णं नावयक्खह तो भे इमेणं नीलुप्पलगवलगुलिय-अयसिकुसुमप्पगासेणं खुरधारेणं असिणा रत्तगंडमंसुयाई माउआहि अवसोहियाई तालफलाणि व सोसाई एगंते एडेमि"। तए णं ते मागंदिय-दारगा रयणदीवदेवयाए अंतिए एयमट्ट सोच्चा निसम्म अभीया अतत्या अणुब्बिग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयम? नो आदति नो परियाणंति नो अवयक्खंति अणाढामाणा अपरियाणमाणा अणवयक्खमाणा सेलएणं जक्खेणं सद्धि लबणसमुदं मज्झमज्झेणं वीईवयंति ॥ रयणदीवदेवयाकया अणकला उवसग्गा ५५६ तए णं सा रयणदीवदेवया ते मागंदिय-दारए जाहे नो संचाएइ बहूहिं पडिलोमेहि उवसरहिं चालित्तए वा लोभित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे महुरेहि सिंगारेहि य कलुणेहि य उवसग्गेहि उवसग्गेउं पयत्ता यावि होत्था--हंभो मागंदिय-दारगा! जइ णं तुर्भेहि देवाणुप्पिया! मए सद्धि हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुन्भे सब्वाई अगणेमाणा ममं विप्पजहाय सेलएणं सद्धि लवणसमुहूं मझमझेणं वीईवयह ! ॥ तए णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएइ, आभोएत्ता एवं वयासी-- "निच्चं पि य णं अहं जिणपालियस्स अणिट्टा अर्कता अप्पिया अमणुण्णा अमणामा। निच्चं मम जिणपालिए अणि? अकते अप्पिए अमणण्णे अमणामे। निच्चं पि य णं अहं जिणरक्खियस्स इट्टा कंता पिया मणुण्णा मणामा। निच्चं पि य णं ममं जिणरक्खिए इ8 कंते पिए मणुण्णे मणामे। जइ णं ममं जिणपालिए रोयमाणि कंदमाणि सोयमाणि तिप्पमाणि विलवमाणि नावयक्खइ, किण्णं तुमं पि जिणरक्खिया! मम रोयमाणि कंदमाणि सोयमाणि तिप्पमाणि विलवमाणि नावयक्खसि ? तए णं-सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खियस्स मणं नाऊण उरि मागंदियदारगाणं दोण्हं पि दोसकलिया सललिय णाणाविहचुण्णवासमीसं (वासियं) दिव्वं घाणमणनिव्वुइकरं सव्वोउयसुरभिकुसुमट्टि पमुंचमाणी णाणामणिकणगरयणघंटिखिखिणिणेऊरमेहलभूसणरवेणं दिसाओ विदिसाओ पूरयंती, वयणमिणं बेति सा सकलुसा-- "होल! वसुल ! गोल ! णाह ! दइत ! पिय ! रमण ! कंत ! सामिय ! निग्घिण ! णित्थक्क ! छिण्ण ! निक्किय ! अकयण्णुय ! सिढिलभाव ! निल्लज्ज ! लुक्ख ! अकलुण! जिणरक्खिय ! अझं हिययरक्खगा!, "ण हु जुज्जसि एक्कियं अणाहं अबंधवं तुज्म चलणओवायकारियं उझिउं अहण्णं, "गुणसंकर ! अहं तुमे विणा ण समत्था वि जीविउ खणं पि, इमस्स उ अणेग झस-मगर-विविधसावयसयाउलधरस्स रयणागरस्स मज्झे अप्पाणं वहेमि तुझ पुरओ, १००१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy