________________
महावीरतित्थे जिणपालिय-जिणरक्खियणायं
१४१
"इमे भे जाया! अज्जय-पज्जय-पिउपज्जयागए सुबहु हिरण्णे य सुवण्णे य कंसे य दूसे य मणिमोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संतसारसावएज्जे य अलाहि-जाव-आसत्तमाओ कुलवंसाओ पगामं दाउं पगामं भोत्तुं पगामं परिभाए । तं अणुहोह ताव जाया ! विपुले माणुस्सए इड्ढीसक्कारसमुदए । कि भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं? एवं खल पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवइ । तं मा णं तुब्भे दुवे पुत्ता दुवालसमंपि लवण समुदं पोयवहणणं ओगाहेह। मा हु तुब्भं सरीरस्स वावत्ती भविस्तइ ॥" तए णं ते मागंदिय-दारगा अम्मापियरो दोच्चं पि तच्चं पि एवं वयासी--"एवं खलु अम्हे अम्मयाओ ! एक्कारसवाराओ लवणसमुई पोयवहणेणं ओगाढा । सव्वत्थ वि य णं लट्ठा कवकज्जा अणहसमग्गा पुणरवि नियधरं हव्वमागया । तं सेयं खलु अम्हं अम्मवाओ! दुवालसं पि लवणसमुदं पोयवहणणं ओगाहित्तए"। तए णं ते मागंदिय-दारए अम्मापियरो जाहे नो संचाएंति बहूहि आघवणाहि य पण्णवणाहि य आधवित्तए वा पण्णवित्तए वा ताहे अकामा चेव एयम8 अणुमण्णित्था ।। तए णं ते मागंदिय दारणा अम्मापिऊहि अब्भणुण्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गण्हंति जहा अरहन्नगस्त -जाव-लवणसमुई बहूई जोयणसयाई ओगाढा ।
नावा-भंगो ५४३ तए णं तेसि मागंदिय-दारगाणं लवणसमदं अणेगाइं जोयणसयाई ओगाढाणं समाणाणं अणेगाई उप्पाइयसयाई पाउन्भुयाई, तं जहा--अकाले
गज्जिए अकाले विज्जुए अकाले थणियसद्दे कालियवाए-तत्थ-समट्ठिए ॥ तए णं सा नावा तेणं कालियवाएणं आहुणिज्जमाणी-आहुणिज्जमाणी संचालिज्जमाणी-संचालिज्जनाणी संखोभिज्जमाणी-संखोभिज्जमाणी सलिल-तिक्ख-वेहिं आयट्टिज्जनागी-आयट्टिज्जमाणी कोट्टिमंसि करतलाहते विव तिदूसए तस्येव-तत्थेव ओवयमाणी य उप्पयमाणी य, उप्पयमाणी विव धरणीयलाओ सिद्धविज्जा विज्जाहरकन्नगा, ओवयमाणी विव गगणतलाओ भटुविज्जा विज्जाहरकन्नगा, विपलायमाणी विव महागरुल-वेग-वित्तासियया भुयगवरकन्नगा, धावमाणी विव महाजण-रसियसद्द-वित्तत्था ठाणभट्ठा आसकिसोरी, निगुंजमाणी विव गुरुजण-दिट्ठावराहा सुजणकुलकन्नगा, घुम्ममाणी विव बीचि-पहार-सय-तालिया, गलिय-लंबणा विव गगणतलाओ, रोयमाणी विव सलिलगंथिविप्पइरमाण-थोरंसुवाएहि नववहू उवरयभत्तुया, विलवमाणी विव परचक्करायाभिरोहिया परममहब्भयाभिद्या महापुरवरी, झायमाणी विव कवड-च्छोम-प्पओगजुत्ता जोगपरिवाइया, नीससमाणी विव महाकंतार-विणिग्गय-परिस्संता परिणयवया अम्मया, सोयमाणी विब तब-चरण-खीण-परिभोगा चवणकाले देववरवहू, संचुण्णियकट्ठ-कूवरा, भग्गमेढि-मोडिय-सहस्समाला, सूलाइय-वंकपरिमासा, फलहंतर-तडतडेंत-फुटुंत-संधिवियलंत-लोहकोलिया, सव्वंगवियंभिया, परिसडियरज्जुविसरंतसव्वगत्ता, आमगमल्लगभूया, अकयपुण्ण-जणमणोरहो विव चितिज्जमाणगुरुई हाहाक्कय-कण्णधारनाविय-वाणियगजण-कम्मकर-विलिविया नाणाविह-रयण-पणिय-संपुण्णा बहिं पुरिससएहि रोयमाणेहि-जाव-विलवमाहिं एगं महं अंतो जलगयं गिरिसिहरमासाइत्ता संभग्गकूवतोरणा मोडियज्झयदंडा वलयसयखंडिया करकरस्स तत्थेव विद्दवं उवगया । तए णं तीए नावाए भिज्जमाणीए ते बहवे पुरिसा विपुल-पणिय-भंडमायाए अंतोजलंमि निमज्जाविया यावि होत्था ॥ मागंदियदारया फलगखंडासादणेण रयणदीवे संपत्ता तए णं ते मागंदिय-दारगा छेया दक्खा पत्तट्टा कुसला मेहावी निउणसिप्पोवगया बहूसु पोयवहण-संपराएसु कयकरणा लद्धविजया अमूढ़ा अमूढहत्था एगं महं फलगखंडं आसादेति ॥ जंसि च णं पएसंसि से पोयवहणे विवण्णे तंसि च णं पएसंसि एगे महं रयणदीवे नाम दीवे होत्था--अणेगाइं जोयणाई आयामविक्खंभेणं अणेगाई जोयणाई परिक्खेवेणं नाणादुमसंड-मंडिउद्देसे सस्सिरीए पासाईए-जाव-पडिरूवे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org