SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो निग्गच्छित्ता पुन्वाणुपुटिव चरमाणे गामाणुगाम दूइज्ज़माणे जेणेव चंपा नपरी, जेणेव कूणिए राया, तेणेव उवागच्छइ, उवागच्छित्ता कणियं रायं उवसंपज्जित्ताणं विहरइ । तत्थ विणं से विउलभोगसमितिसमन्नागए यावि होत्था। तए णं से अभीयीकुमारे समणोवासए यावि होत्था--अभिगयजीवाजीवे-जाव-अहापरिग्गहिएहि तवोकम्मेहि अप्पाणं भावेमाणे विहरइ, उद्दायणम्मि रायरिसिम्मि समणुबद्धवेरे यावि होत्था ॥ ५४० अभीयीकुमारस्स असुरदेवेसु उप्पत्ती तेणं कालेण तेणं समएणं इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोट्ठि असुरकुमारावाससयसहस्सा पण्णता । तए णं से अभीयीकुमारे बहूई वासई समणोवासगपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छएइ, छेएत्ता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोयट्टीए आयावाअसुरकुमारावाससयसहस्सेसु अण्णयरंसि आयावाअसुरकुमारावासंसि आयावाअसुरकुमारदेवत्ताए उववण्णे । तत्थ णं अत्थेगतियाणं आयावगाणं असुरकुमाराणं देवाणं एगं पलिओवमं ठिई पण्णत्ता, तत्थ णं अभीयोस्स वि देवस्स एगं पलिओवमं ठिई पण्णत्ता। से णं भंते! अभीयोदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं उन्वट्टित्ता कहि गच्छिहिति ? कहि उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति-जाव-सव्वदुक्खाणं अंतं काहिति ॥ सेवं भंते ! सेवं भंते ! ति॥ भग० स० १३, उ०६ । ४१. महावीरतित्थे जिणपालिय-जिणरक्खियणायं चंपाए मायंदीसत्थवाहदारया ५४१ तेणं कालेणं तेणं समएणं चपा नामं नयरी। पुग्णभद्दे चेइए। तत्थ णं मायंदी नाम सत्थवाहे परिवसइ-अड्ढे - जाव - अपरिभूए। तस्स णं भद्दा नाम भारिया। तोसे गं भद्दाए अत्तया दुवे सत्थवाहदारया होत्था, तं जहा--जिणपालिए य जिणरक्खिए य॥ जिणपालियजिणरक्खियाणं समुद्दजत्ता ५४२ तए णं तेसिं मागंदिय-दारगाणं अण्णया कयाइ एगयओ सहियाणं इमेयारूबे मिहोकहासमुल्लावे समुप्पज्जित्था- "एवं खलु अम्हे लवण समुदं पोयवहणणं एक्कारसवाराओ ओगाढा । सव्वत्थ वि य णं लट्ठा कयकज्जा अणहसमग्गा पुणरवि नियधरं हव्वमागया । तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुदं पोयवहणेणं ओगाहित्तए" त्ति कटु अण्णमण्णस्स एयमट्ठ पडिसुणेति, पडिसुणेत्ता जेणेव अम्मापियरो तेणेव उवागच्छंति, उवागच्छित्ता एवं वयासी-- एवं खलु अम्हे अम्मयाओ! लवणसमुदं पोयवहणेणं एक्कारसवा राओ ओगाढा। सव्वत्थ वि य णं लद्धट्ठा कयकज्जा अणहसमग्गा पुणरवि नियघरं हव्वमागया। तं इच्छामो णं अम्मयाओ! तुब्र्भहिं अब्भणुण्णाया समाणा दुवालसमंपि लवणसमुदं पोयवहणेणं ओगाहित्तए । तए णं ते मागंदिय-दारए अम्मापियरो एवं वयासी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy