SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे उद्दायणरायकहाणयं १३९ पच्चोरुभित्ता जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति, निसीइत्ता कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासो-- खिप्पामेव भो देवाणुप्पिया ! वीयोभयं नगरं सब्भितरबाहिरियं आसियसमज्जिओवलितं-जाव-सुगंधिवरगंध गंधियंगंधवट्टिभयं करेह य कारवेह य, करेत्ता य कारवेत्ता य एयमाणत्तियं पच्चप्पिणह। ते वि तमाणत्तियं पच्चप्पिणंति ॥ तए णं से उद्दायणे राया दोच्चं पि कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी -- खिप्पामेव भो देवाणुप्पिया ! केसिस्स कुमारस्स महत्थं महग्धं महरिहं विउलं एवं रायाभिसेओ-जाव-परमाउं पालयाहि, इट्ठजणसंपरिवडे सिंधूसोवीरपामोक्खाणं सोलसण्हं जणवयाणं वीयोभयपा.मोक्खाणं तिणि तेसट्ठीणं नगरागरसयाणं महसेणपामोक्खाण दसण्हं राईणं, अण्णेसि च बहूणं राईसर-तलवर-माडंबिय-कोडुबिय-इन्भ-सेट्टि-सेणावइ-सत्थवाहप्पभिईणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणा-ईसरसेणावच्चं कारेमाणे, पालेमाणे विहराहि त्ति कटु जयजयसई पउंजंति ॥ तए णं से केसी कुमारे राया जाए--महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे-जाव-रज्जं पसासेमाणे विहरइ । उद्दायणस्स पव्वज्जा ५३८ तए णं से उद्दायणे राया केसि रायाणं आपुच्छइ ॥ तए णं से केसी राया कोडुंबियपुरिसे सद्दावेइ--एवं जहा जमालिस्स तहेव सब्भितरबाहिरियं तहेव-जाव-निक्खमणाभिसेयं उवट्ठति ।। तए णं से केसी राया अणेगगणनायग-दंडनायग-राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेटि-सेणावइ-सत्थवाह-दूय-संधिपाल-सद्धिसंपरिवुडे उद्दायणं रायं सीहासणवरंसि पुरत्याभिमुहे निसीयावेति, निसीयावेत्ता अट्ठसएणं सोवण्णियाणं कलसाणं एवं जहा जमालिस्स -जाव-महया-महया निक्खमणाभिसेगणं अभिसिंचति, अभिसिंचित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं बद्धावेति, बद्धावेत्ता एवं वयासी-- भण सामी! कि देमो ? किं पयच्छामो ? किणा वा ते अट्ठो? तए णं से उद्दायणे राया केसि रायं एवं वयासी-- इच्छामि गं देवाणुप्पिया ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणियं, कासवगं च सद्दावियं---एवं जहा जमालिस्स, नवरंपउमावती अग्गकेसे पडिच्छइ पियविप्पयोगदूसहा ॥ तए णं से केसी राया दोच्चं पि उत्तरावक्कमणं सीहासणं रयावेति, रयावेत्ता उद्दायणं रायं सेवा-पीतहि कलसेहिं ण्हावेति, पहावेत्ता सेसं जहा जमालिस्स-जाव-चउविहेणं अलंकारेणं अलंकारिए समाणे पडिपुग्णालंकारे सीहासणाओ अब्भु?ई, अब्भत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरुहइ, दुहिता सीहासणवरंसि पुरत्थाभिमुहे सण्णिसग्णे, तहेव अम्मधाती, नवरं पउमावती हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरुहइ, दुरुहित्ता उद्दायणस्स रण्णो दाहिणे पासे भद्दासणवरंसि सण्णिसण्णा सेसं तं चेव-जाव-छत्तादीए तित्थगरातिसए पासइ, पासित्ता पुरिससहस्सवाहिणि सीयं ठवेइ, पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभइ, पच्चोरुभित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ नमसइ, वंदित्ता नमंसित्ता उत्तरपुरथिमं दिसोभागं अवक्कमइ, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमुयइ॥ तए णं सा पउमावती देवी हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छइ, पडिच्छित्ता हार-वारिधार-सिंदुवार-छिन्न-मुत्तालिप्पगासाइं अंसूणि विणिम्मुयमाणी-विणिम्मुयमाणी उद्दायणं रायं एवं वयासी-- जइयव्वं सामी ! घडियव्वं सामी ! परक्कमियव्वं सामी ! अस्सि च णं अट्ठ नो पमादेयव्वं त्ति कटु केसी राया पउमावती य समणं भगवं महावीरं वंदंति नमसंति, वंदित्ता नमंसित्ता जामेव दिसं पाउन्भुया तामेव दिसं पडिगया ॥ तए णं से उद्दायणे राया समयेव पंचमुट्ठियं लोयं करेइ सेसं जहा उसभदत्तस्स-जाव-सव्वदुक्खप्पहीणे ॥ अभीयीकुमारस्स उद्दायणं पइ वेरभावणा कूणियसमीवगमणं य तए णं तस्स अभीयोस्स कुमारस्स अण्णदा कदाइ पुवरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए -जाव-संकप्पे समुप्पज्जित्था--एवं खलु अहं उद्दायणस्स पुत्ते पभावतीए देवीए अत्तए, तए णं से उद्दायणे राया ममं अवहाय नियगं भाइणेज्जं केसि कुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए-इमेणं एयारूवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खणं अभिभूए समाणे अंतेउरपरियालसंपरिवुडे सभंडमत्तोवगरणमायाए वीतीभयाओ नयराओ निग्गच्छइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy