SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो तए णं से उहायणे राया अण्णया कयाइ जेणेव पोसहसाला तेणेव उवागच्छइ, जहा संखे-जाव-पोसहिए बंभचारी ओमुक्कमणिसुवणे ववगयमाला-वण्णगविलेवणे निक्खित्तसत्थ-मुसले एगे अबिइए दन्भसंथारोवगए पक्खियं पोसह पडिजागरमाणे विहरइ। उद्दायणस्स महावीरवंदणाइम्मि अहिलासो ५३३ तए णं तस्स उहायणस्स रणो पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्प ज्जित्था--"धन्ना णं ते गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संवाहसण्णिवेसा जत्थ णं समणे भगवं महावीरे विहरइ, धन्ना णं ते राईसर-तलवर-माडंबिय-कोडंबिय-इब्भ-सेट्ठि-सेणावइ-सत्यवाहप्पभितयो जे णं समणं भगवं महावीरं वदति नमसंति-जावपज्जुवासंति । जइ णं समणे भगवं महावीरे पुव्वाणुपुद्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे इहमागच्छेज्जा, इह समोसरेज्जा, इहेब बीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा, तो णं अहं समणं भगवं महावीरं वंदेज्जा नमसेज्जा-जाव-पज्जुवासेज्जा ॥" महावीरेण अहिलासवियाणणा ५३४ तए णं समणे भगवं महवीरे उद्दायणस्स रणो अयमेयारूवं अज्झत्थियं जाव-संकप्पं समुप्पन्नं वियाणित्ता चंपाओ नगरीओ पुण्णभद्दाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पुव्वाणपुद्वि चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव सिंधूसोवीरे जणवए जेणेव बीतीभये नगरे, जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता-जाव-संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। वीतीभए समोसरण ५३५ तए णं बीतीभये नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु-जाव-परिसा पज्जुवासइ ॥ तए णं से उद्दायणे राया इमीसे कहाए लट्ठ समाणे हट्टतुळे कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-- खिप्पामेव भो देवाणप्पिया! बीयोभयं नगरं सब्भितरबाहिरियं-जाव-पज्जवासइ । पउमावतीपामोक्खाओ देवीओ तहेव-जाव-पज्जुवासंति। धम्मकहा ॥ उद्दायणस्स पव्वज्जासंकप्पो ५३६ तए णं से उद्दायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्टतुठे उट्ठाए उठेइ, उठेत्ता समणं भगवं महावीरं तिक्खुत्तो-जाव-नमंसित्ता एवं बयासी-- एवमेयं भंते !-जाव-से जहेयं तुन्भे वदह त्ति कटु जं नवरं----देवाणुप्पिया ! अभीयिकुमारं रज्जे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पध्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह ॥ तए णं से उद्दायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुटु० समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता तमेव आभिसेक्कं हत्थि दुरूहइ. दुरूहित्ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उज्जाणाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव वीतीभये नगरे तेणेव पहारेत्थ गमणाए । अभीयीकुमार नियपुत्तं हिच्चा केसीकुमारस्स रज्जाभिसेओ ५३७ तए णं तस्स उद्दायणस्स रण्णो अयमेयारूवे अज्झत्थिए-जाव-संकप्पे समुप्पज्जित्था--एवं खलु अभीयोकुमारे ममं एगे पुत्ते इठे कंते पिए मणुण्णे मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीविऊसविए हिययनंदिजणणे उंबरपुप्फ पिव दुल्लभे सवणयाए, किमंग पुण पासणयाए ? तं जदि णं अहं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पन्वयामि, तोणं अभीयीकुमारे रज्जे य रठे य बले वाहणे य कोसे य कोटागारे य पुरे य अंतेउरे य जणवए य माणुस्सएसु य कामभोगेसु मुच्छिए गिद्ध गढिए अज्झोववन्ने अणादीयं अणवदग्गं बीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टिस्सइ, तं नो खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए, सेयं खलु मे नियगं भाइणेज्जं केसि कुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए-एवं संपेहेइ, संपेहेत्ता जेणेव वीयोभये नगरे तेणेव उवागच्छइ, उवागच्छित्ता वीयोभयं नगरं मझमज्झणं० जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला, तेणेव उवागच्छइ, उवागच्छित्ता, आभिसेक्कं हत्थि ठवेइ, ठवेत्ता आभिसेक्काओ हत्थीओ पच्चोरुभइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy