SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे उद्दायणरायकहाणयं १३७ सुबह लोही-लोहकडाह-कडच्छुयं तंबियं तावभंडगं किढिण-संकाइयगं च गेण्हइ, गेण्हित्ता तावसावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पडिवडियविभंगे हथिणापुर नगरं मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ नमसइ, वंदित्ता नमंसित्ता नच्चासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिकडे पज्जुवासइ ।। तए णं समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ जाव आणाए आराहए भवइ ।। सिवस्स पव्वज्जा निव्वाणगमणं च ५३० तए णं से सिवे रायरिसी समणस्त भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म जहा खंदओ-जाव-उत्तरपुरत्थिमं दिसौभागं अवक्कमइ, अवक्कमित्ता सुबहु लोही-लोहकडाह-कडच्छुयं तंबियं तावसभंडगं किढिण-संकाइयगं च एगते एडेइ, एडेता सयमेव पंचमुट्टियं लोयं करेइ, करेता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं जहब उसमदत्तो तहेव पव्वइओ, तहेव एक्कारस अंगाई अहिज्जइ, तहेव सव्वं-जाव-सव्वदुक्खप्पहीणे ।। भग० श० ११, उ०९। ४०. महावीरतित्थे उद्दायणरायकहाणयं चपाए महावीरसमोसरणं ५३१ तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था--वण्णओ। पुण्णभद्दे चेइए--वण्णओ। तए णं समणे भगवं महावीरे अण्णदा कदाइ पुवाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नगरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । वीतीभए उद्दायणराया ५३२ तेणं कालेणं तेणं समएणं सिंधूसोवीरेसु जणवएसु वीतीभए नाम नगरे होत्था--वण्णओ। तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरथिमे दिसीभाए, एत्थ णं मियवणे नामं उज्जाणे होत्था--सव्वोउय-पुप्फ-फलसमिद्धे--वण्णओ । तत्थ णं वीतीभए नगरे उद्दायणे नामं राया होत्था--महया हिमवंत-महंत-मलय-मंदर-महिंदसारे-वण्णओ। तस्प णं उद्दायणस्स पउमावती नामं देवी होत्था-सकुमाल० वण्णऔ । तस्स णं उद्दायणस्स रण्णो पभावती नामं देवी होत्था-सुकुमाल पाणिपाया--वण्णओ। तस्स णं उद्दायणस्स रणो पुत्ते पभावतीए देवीए अत्तए अभीयो नाम कुमारे होत्था--सुकुमालपाणिपाए अहीण-पडिपुण्ण-पंचिदियसरीरे लक्खण-वंजण-गुणोववेए माणुम्माण-पमाण-पडिपुण्ण-सुजायसव्वंग-सुंदरंगे ससिसोमाकारे कंते पियदसणे सुरूवे पडिरूवे । सेणं अभीयी कुमारे जुवराया वि होत्था--उद्दायणस्स रफ्णो-रज्जं च र?' च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च सयमेव पच्चुवेक्खमाणे-पच्चुवेक्खमाणे विहरइ। तस्स णं उद्दायणस्स रण्णो नियए भाइणेज्जे केसी नाम कुमारे होत्था-सुकुमालपाणिपाए-जाव-सुरूवे । से णं उद्दायणे राया सिंधूसोवीरप्पा-मोक्खाणं सोलसण्हं जणवयाणं, वीतीभयप्पामोक्खाणं तिण्हं तेसट्ठीणं नगरागरसयाणं, महसेणप्पामोवखाणं दसण्हं राईणं बद्धमउडाणं विदिन्नछत्त-चामर-वालवीयणाणं, असं च बहूणं राईसर-तलवर-माडंबिय-कोडुबिय-इब्भ-सेट्टिसेणावइ-सत्थवाहप्पभिईणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवेजाव-अहापरिग्गहिएहि तवोकम्मेहि अप्पाणं भावेमाणे विहरइ।। ध० क० १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy