________________
१३६
धम्मकहाणुओगे दुतीयो खंधो
नाणे समुप्पन्ने । तं चेव सव्वं भाणियव्वं-जाव-भंडनिक्खेवं करेइ, करेता हथिणापुरे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुहमहापह-पहेसु बहुजणस्स एवमा इक्खइ-जाव-एवं परूवेइ-अस्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा य सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य ससुद्दा य।
महावीरेण असंखेज्ज-दीवसमुद्दपरूवर्ण
५२७ तए णं तस्स सिवस्स रायरिसिस्स अंतिए एयम© सोच्चा निसम्म हत्थिणापुरे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह
पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-परूवेइ-''एवं खलु देवाणुप्पिया! सिवे रायरिसी एवमाइक्खइ-जाव-परूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणसणे समुप्पन्ने, एवं खल अस्ति लोए सत्त दीवा य सत्त समुद्दा, तेण परं बोच्छिन्ना दीवा य समुद्दा य, तणं मिच्छा! अहं पुण गोयमा ! एवमाइक्खामि-जाव-परूवेमि-एवं खलु जंबुद्दीवादीया दीवा, लवणादीया समुद्दा संठाणओ एगविहिविहाणा, वित्थारओ. अणेगविहिविहाणा एवं जहां जीवाभिगमे,-जाव-सयंभरमणपज्जवसाणा अस्सि तिरियलोए असंखेज्जा दोवसमुद्दा पण्णता समणाउसो!" अत्थि णं भंते ! जंबहीवे दीवे दवाई-सवण्णाई पि अवण्णाई पि, सगंधाई पि अगंधाई पि, सरसाई पि अरसाई पि, सफासाई पि अफासाई पि, अण्णमण्णबद्धाई अण्णमण्णपुढाई अण्णमण्णबद्धपुट्ठाई अण्णमण्णघडताए चिट्ठति ? हंता अत्थि ॥ अस्थि णं भंते ! लवणसमुद्दे दव्वाई-सवण्णाई पि अवण्णाई पि, सगंधाई पि अगंधाई पि, सरसाई पि अरसाई पि, सकासाई पि अफासाई पि अण्णमण्णबद्धाई अण्णमण्णपुटाई अण्णमण्णबद्धपुढाई अण्णमण्णघडत्ताए चिट्ठति? हंता अस्थि ।। अस्थि णं भंते ! धायइसंडे दीवे दव्वाइं सवण्णाई पि अवण्णाइं पि, सगंधाई पि अगंधाइं पि, सरसाई पि अरसाई पि, सफासाई पि अफासाई पि अण्णमण्णबद्धाइं अण्णमण्णपदाइं अण्णमण्णबद्धपद्राई अण्णमण्णघडत्ताए चिट्ठति ? हंता अस्थि । एवं-जाव-- अत्थि णं भंते ! सयंभूरमणसमुद्दे दव्वाइं--सवण्णाई पि अवण्णाई पि, सगंधाई पि, अगंधाई पि, सरसाइं पि, अरसाई पि, सफासाई पि, अफासाई पि, अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाई अण्णमण्णबद्धपुट्ठाई अण्णमण्णघडत्ताए चिट्ठति ? हंता अत्थि ॥ तए णं सा महतिमहालिया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतिए एयम8 सोच्चा निसम्म हट्ठतुट्ठा समणं भगवं महावीर
वंद नमसइ, वंदित्ता नमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । ५२८ तए णं हस्थिणापुरे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मह-महापह-पहेसु बहुजणो अण्णमण्णस्त एवमाइक्खइ जाव परूवेई “जण्णं
देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खइ जाव परवेइ--अत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा य सत्त समुद्दा, तेणं परं वोच्छिन्ना दीवा य समुद्दा य। तं नो इण8 समट्ठ। समणे भगवं महावीरे एवमाइक्खइ जाव परूवेइ--एवं खलु एयस्स सिवस्स रायरिसिस्स छदैछटेणं० तं चेव-जाव-भंडनिक्खेवं करेइ, करेत्ता हत्थिणापुरे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मह-महापह-पहेसु बहुजणस्स एवमाइक्खइ जाव एवं परूवेइ--अत्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समप्पन्ने, एवं खलु अस्सिं लोए सत्त दीवा य सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य । तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयम सोच्चा निसम्म जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य तण्णं मिच्छा, समणे भगवं महावीरे एवमाइक्खइ--एवं खलु जंबद्दीवादीया दीवा लवणादीया समुहा०, तं चेव जाव असंखेज्जा दीवसमुद्दा पण्णत्ता समणाउसो !"
५२९
सिवस्स अप्पणो नाणे संका महावीरपज्जवासणं च तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयम सोच्चा निसम्म संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होत्था। तए णं तस्स सिवस्स रायरिसिस्स संकियस्स कंखियस्स वितिगिच्छियस्स भेदसमावन्नस्स कलुससमावन्नस्स से विभंगे नाणे खिप्पामेव परिवडिए॥ तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झथिए -जाव-संकप्पे समुप्पज्जित्था--"एवं खलु समणे भगवं महावीरे तित्थगरे आदिगरे जाव-सव्वष्णू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-बंदण-नमंसणपडिपुच्छण-पज्जुवासगयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पज्जवासामि, एयं णे इहभवे य परभवे य हियाए सुहाए खभाए निस्सेयसाए आणुगामियत्ताए भविस्सई" त्ति कटु एवं संपेहेइ, संपेहेत्ता जेणेव तावसावसहे तेणेव उवागच्छइ, उवागच्छित्ता ताबसावसहं अणुप्पविसइ, अणुप्पविसित्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org