SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे सिवरायरिसी १३५ तए णं से सिवे रायरिसी तच्चे छट्टक्खमणपारणगंसि आयावणभूमीओ पच्चोरहइ, पच्चोरुहित्ता वागलबत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता किढिण-संकाइयगं गिण्हइ, गिव्हित्ता पच्चत्थिमं दिसं पोक्खेइ, पच्चत्थिमाए दिसाए वरुणे महाराया पत्थाणे पत्थियं अभिरक्खउ सिवं रायरिसि, सेसं तं चैव-जाव-तओ पच्छा अप्पणा आहारमाहारेइ॥ तए णं से सिवे रायरिसी चउत्थं छटुक्खमणं उवसंपज्जित्ताणं विहरइ॥ तए णं से सिवे रायरिसी चउत्थे छट्टक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहइ, पच्चोरुहिता वागलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता किढिण-संकाइयगं गिण्हइ, गिण्हित्ता उत्तरदिसं पोक्खेइ, उत्तराए दिसाए वेसमणे महाराया पत्याणे पत्थियं अभिरक्खउ सिवं रायरिसि, सेसं तं चेव-जाव-तओ पच्छा अप्पणा आहारमाहारेइ ।। सिवस्स विभंगनाणं सत्तदीवविसयं ५२४ तए णं तस्स सिवस्स रायरिसिस्स छठंछट्टेणं अणिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय-पगिझिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगइभद्दयाए पगइउवसंतयाए पगइपयणुकोहमाण-मायालोभयाए मिउमद्दवसंपन्नयाए अल्लोणयाए विणीययाए अण्णया कयाइ तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स विभंगे नामं नाणे समुप्पन्ने । से णं तेणं विन्भंगनाणेणं समुप्पन्नेणं पासति अस्सि लोए सत्त दीवे सत्त समुद्दे, तेण परं न जाणइ, न पासइ ॥ तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-अत्थि णं ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य-एवं संपेहेइ, संपेहेत्ता आयावणभूमीओ पच्चोरुहइ, पच्चोरुहित्ता वागलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता सुबहुं लोही-लोहकडाह-कडच्छुय-तंबियं तावसभंडगं किढिण-संकाइयगं च गेण्हइ, गेण्हित्ता जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छ इ, उवागच्छित्ता भंडनिक्खेवं करेइ, करेत्ता हथिणापुरे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मह-महापह-पहेसु बहुजणस्स एबमाइक्ख इ-जाव-एवं परूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए-सत्त दीवा य सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य॥ ५२५ तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयम सोच्चा निसम्म हथिणापुरे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-परूवेइ-"एवं खलु देवाणुप्पिया! सिवे रायरिसी एवमाइक्खइ जाव परूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा य सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य। से कहमेयं मन्ने एवं ?" गण्हह, गहिता उडए तेणेव उवागच्छादी य-एवं संपेहेइ, संपे. महावीरसमोसरणे सिवविभंगनाणविसए पण्होत्तराई ५२६ तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा-निग्गया। धम्मो कहिओ, परिसा पडिगया । तेणं कालेण तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूई नाम अणगारे जहा बितियसए नियंठुद्देसए-जावघरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेइ, बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-एवं परूवेइ-एवं खलु देवाणुप्पिया! सिवे रायरिसी एवमाइक्खइ-जाव-एवं परूवेइ-अत्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा य सत्त समुद्दा, तेण परं वोच्छिन्ना दोवा य समुद्दा य । से कहमेयं मन्ने एवं ? तए णं भगवं गोयमे बहुजणस्स अंतियं एयमलृ सोच्चा निसम्म जायसड्ढे -जाव- समणं भगवं महावीरं वंदइ नमसइ, बंदित्ता नमंसित्ता एवं वदासी"एवं खलु भंते ! अहं तुब्ह अब्भणुण्णाए समाणे हत्थिणापुरे नयरे उच्च-नीय-मजिममाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेमि-एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खइ-जाव-परूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा य सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य । से कहमेयं भंते ! एवं?" | गोयमा ! दि समणे भगवं महावीरे भगवं गोयम एवं वयासी"जण्णं गोयमा! एवं खलु एयस्स सिवस्स रायरिसिस्स छठंछट्टैणं अणिक्खितेणं दिसाचक्कवालेणं तवोकम्मेणं उड्ढे बाहाओ पगिज्झियपगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगइभद्दयाए पगइउवसंतयाए पगइपयणुकोहमाणमायालोभयाए मिउमद्दवसंपन्नयाए अल्लीणयाए विणीययाए अण्णया कयाइ तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स विभंगे नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy