________________
महावीरतित्थे खंदए परिवायगे
१२९
तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठि-चम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए यावि होत्था। जीवंजीवेणं गच्छइ, जीवंजीवेणं चिट्ठइ, भासं भासित्ता वि गिलाइ, भासं भासमाणे गिलाइ, भासं भासिस्सामीति गिलाइ । से जहानामए कट्ठसगडिया इ वा, पत्तसगडिया इवा, पत्त-तिल-भंडगसगडिया इ वा, एरंडकट्ठसगडिया इ वा, इंगालसगडिया इ वा-उण्हे दिण्णा सुक्का समाणी ससई गच्छइ, ससई, चिट्ठइ, एवामेव खंदए अणगारे ससदं गच्छइ, ससई चिट्ठइ, उचिए तवेणं अवचिए मंस-सोणिएणं, हुयासणे विव भासरासिपडिच्छण्णे तवेणं तेएणं सव-तेयसिरीए अतीव-अतीव उवसोभेमाणे-उबसोभेमाणे चिट्ठ।।।
५०८
रायगिहे महावीरसमोसरण खंदयस्स समाहिमरणे संकप्पो य तेणं कालेणं तेणं समएणं रायगिहे नगरे-जाव-समोसरणं जाव परिसा पडिगया । तए णं तस्स खंदयस्स अणगारस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए -जाव-समुप्पज्जित्था-- "एवं खलु अहं इमेणं एयारूवेणं ओरालेणं-जाव-किसे धमणिसंतए जाए। जीवंजीवेणं गच्छामि-जाब-एवामेव अहं पि ससदं गच्छामि, ससई चिट्ठामि। तं अस्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे, तं जावता मे अत्थि उट्टाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे -जाव- य मे धम्मारिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए, फुल्लुप्पलकमलकोमलुम्मिलियाम्म अहपंडुरे पभाए, रत्तासोयप्पकासे, किसुय-सुधमुह-गुंजद्धरागसरिसे, कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिगयरे तेयसा जलंते समणं भगवं महावीरं वंदिता नमंसित्ता पच्चासन्ने णातिदूरे सुस्सूसमाणे अभिमुहे विणएणं पंजलिण्डे पज्जुवासित्ता समजेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवेत्ता, समणा य समणीओ य खामेत्ता तहारूहि थेरेहिं कडाईहिं सद्धि विपुलं पव्वयं सणियं-सणियं दुरूहित्ता मेहघणसंनिगास देवसन्निवातं पुढवीसिलापट्टयं पडिलेहिता, दब्भसंथारगं संयरित्ता दब्भसंथारोवगयस्स संलेहणाझूसणाझसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए" ति कटु एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए-जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमंसइ, वंदित्ता नमंसित्ता पच्चासन्ने णातिदूरे सुस्सूसमाणे णमसमाणे अभिमुहे विणएणं पंजलियडे पज्जुवासइ॥ खंदया ! इ समणे भगवं महावीरे खंदयं अणगारं एवं बयासी-"से नूणं तव खंदया ! पुब्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमागस्स इमेयारूवे अज्झथिए-जाव-समुप्पज्जित्था-एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं विउलेणं तं चेव-जावकालं अणवकंखमाणस्स विहरित्तए त्ति कटु एवं संपेहेसि, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए-जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते' जेणेव ममं अंतिए तेणेव हव्वमागए। से नूणं खंदया! अढे समठे ?" हंता अस्थि । अहासुहं देवाणुप्पिया! मा पडिबंध करेह ॥
५०९
ख्दयस्स संलहणा तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हट्ठतुट्ठचित्तमाणदिए णदिए पोइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए उट्ठाए उठेइ, उठेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेता वंदइ नमसइ, वंदित्ता नमंसित्ता सयमेव पंच महब्वयाई आरुहेइ, आरुहेत्ता समणा य समणीओ य खामेइ, खामेत्ता तहारोह थेरेहि कडाईहिं सद्धि विपुलं पब्वयं सणियं-सणियं दुरूहइ, दुरूहित्ता मेहघणसन्निगासं देवसन्निवातं पुढविसिलापट्टयं पडिलेहेइ, पडिलेहेत्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहेता दब्भसंथारगं संथरइ, संथरिता पुरत्याभिमुहे संपलियंकनिसणे करयलपरिग्गहियं बसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-- "नमोत्थु णं अरहंताणं भगवंताणं-जाव-सिद्धिगतिनामधेयं ठाणं संपत्ताणं । नमोत्थु णं समणस्स भगवओ महावीरस्स-जाव-सिद्धिगतिनामधेयं ठाणं संपाविउकामस्स ।
ध० क०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org